পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১০১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

te क्षादृष्बरी पूर्वभागै विड़ब्बयितुमुद्यत [घ] पुराणतया पतनभयादिव गगनखकन्ध-[१] लग्न , [ङ] निखिल शरोर-व्यापिनोभिरतिदूरोत्रताभिजीण तया शिराभिरिव परिगती व्रत तिभि , [च] जरा-तिलक विन्दुभिरिव कण्टक [२] राचिततनु , [छ] इतस्तत परिपोतसागरसलिल [३] गगनागत पत्ररथ रिब शाखान्तरेषु [४] निखोयमान च शमम्बुभाराखसराद्रॉजतपशवजलधरपटखरप्यदृष्टशिखर,[५][ज] तुङ्गतया[] कुव तेव भुवनान्तराले जगन्मध्य विप्रकौष समन्ताहिस्तारितसन शाखासच्चयेन प्रलयकाले बत् ताखवम् उद्धत ऋथ तत्र प्रखा रत समन्तादिखारित भुजसइल बहुतरवाइवी थेन तम् उडुपतिन धब अथन्द्र शेखर शिरीभूषण यक्ष त महादेव बिढ़म्बयितुम् चनुकसुमुद्यत प्रहत्त इव । अत्र प्रथमा क्रियीत्मचा द्वितीया चार्थीपमा ढतौयापि क्रिथीत्झैंचा द्रुत्थीतेषामञ्चाङ्गिमावेन सङ्घर । (ङ) पुराणेति । पुराणतया प्राचौनतया। यथा कथित् प्राचीनी जन पतनमयादपरस खान्धमबखन्वय तिष्ठति तददिति भाव । अतएवाव काय्य च प्राख मलौद्वचे प्राचीनजनव्यवहारसमारोपात् समासोक्तिरखडार हेतूत्मचा चानवीरङ्गाङ्गिभावेन सरूर. । (च) निखिलेति । अतिदूरीव्रताभि अतिदूरीयिताभि वाईको गातिरिक्तमुदगताभिष । जीष तया वाईकन थिराभिध मनीभिरिब व्रततिभिल ताभि पतिगत परिब्याप्त । अत्र ब्लड्कालीत्पन्नतदौnश्रािभिरिवैति तात्पर्यादुत्म च वाखडार । केचिशु इद्धकाखांत्पन्नमानवीयशिराभिरिवंत्यथ मन्यमाना उपमामाचच्यते । (छ) जरीत । जरायाँ वाड का यी तिलकविन्दव सव दैह्रैषु जायमाना क्कच्चवर्षाधिक्रविषिाष्र्तरिब कण्ट्रकै थाचित व्याप्ता ततु गरौर यस्त्र स । अब्रापि पूव वदुत्ग्रेचौवालङ्कार । उपमेति कैचित्। (अ) इत इति । परिपौतानि सागराणां सलिलानि य स्त इतक्षत समन्तत गगनागत आकाश्र मार्ग चीपखित पत्ररथ पविभिरिव पतत्पत्ररथागडजा इत्यमर । शाखानाम् अन्तर्रषु अभ्यन्तरैषु चण जिलौयमान प्रच्छन्त्र अन्युमारैण पौतअलभरैण अलस मन्दगामिभि थार्होक्कतानि इठया सिमितानि पल्लवानि भध किसलवानि योर्ख जलवरपटखौं मेघद्वन्दीरपि न दृष्टम् अत्युयो स्थिततया नावलीकित शिखर शैष यस्त्र च । चक्ष पवरथॆरिवॆयुपमा तथा, शलधरपटलानि शिखरदश्च नखष्वश्व ऽपि तदचम्बन्धीत रतिशयोक्तिश्च खगक्षी रङ्ग(ङ्गिमावेल सङ्खर । अतिशयी क्रया चात्य ज्वल यज्धत इत्यलद्धारेण वस्तुध्वनि । সমূহ চতুদিকে বিস্তীর্ণ হইয়া “দিল্পগুল কত দূর আছে” তাহার যেন পরিমাণ করিতেছে, তাহাতে সেই শান্মণীবৃক্ষ, প্রলয়কালীন ভয়ঙ্কর নৃত্যের সময় চতুর্দিকে অস খ্য বাহুপ্রসারণ কারী মহাদেবের ধেন অমুকবণ করিতে প্রবৃত্ত হইয়াছে বলিয়া বোধ হয়, (ঙ) অার প্রাচীন বলিয়া পতিত হইবাব ভয়েই যেন সেই শস্মণীবৃক্ষ আকাশের স্কন্ধদেশ অবলম্বন করিয়া রহিয়াছে, (চ) বাৰ্দ্ধক্যfবন্ধন শিরাসমূহের ন্যায় অবস্থিত, সৰ্ব্বশরীরব্যাপী এবং অতিদূরে উর্থিত লতাসমূহ সেই শান্মলীবৃক্ষকে বেষ্টন করিয়া রহিয়াছে (ছ) বৃদ্ধকালে সৰ্ব্বশরীরে উৎপন্ন কৃষ্ণবর্ণ চিহ্নসকলের গুণয় কণ্টকসমূহ তাহাব সৰ্ব্বাঙ্গব্যাপী হইয়া রহিয়াছে, (জ) সমুদ্রের জল পান করিয়া নানাদিক্ হইতে আকাশমার্গে উপস্থিত, পক্ষিগণের স্থায় শাখাসমূহের অভ্যন্তরে ক্ষণকাল প্রচ্ছন্নভাবে অবস্থিত এব, জলভারে মন্দ্রগামী মেঘসমূহও (१) पवनलन्ध वायुलझन्ध । (३) निजकण्ठको । (३) जर्ख । (४) माखान्तर्दीनु । (५) बिखरईम । (५) उमुन्नतया ।