পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১০৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

でご कादम्वरी पूर्वभागे पुलिन [?] सुदन्वति पूर्वतरे, [घ] तुषारविन्दुवषिणि विबुच्चशिखिकुले विज,भमाणकेशरिणि करिणी कदम्बक प्रबोध्यमान-समदकरिणि (२) चपाजल-जड केसरं कुसुमनिकरमुदयगिरि शिखरखित [३] सवितारमिवोद्दिष्टा पवास्वलिभि समुत्स्वजति कानने, [ड] रासभ रोम-ध सरासु वनदेवताप्रासादानां तरुणां शिखरेषु पारावतमालायमानासु धर्मयताकाखिव [४] समुझिषन्तोषु तर्पोवनाग्निहोत्रध मलेखासु, [च] अवश्य़ायशीकरिणि लुलितकमलवने रति [५] खिच शवर مجسمہ مہم ماہی . ہم یہ تر میتیومبیی همهی تحریمهای (घ) तटेति । पूब तरै उदन्वति पश्चिमे समुद्र पूव समुद्र इतरी यत्रात् स पूर्व तरदाक्षिन् वइब्रौहि समासात्र साव नामिककार्यम् । तटगतेषु तौरखितेषु विघटितेषु झुटितेषु प्रसारितभागइयेषु शक्तिसन्युटेषु मुंभारकीटावरणेषु मध्य विप्रकौण म् अससताभावेनावस्थितम् धवलित खप्रभया शुधौछात पुखिन सकत येन तम् भरुषकर सूर्यरश्मिभिर्या प्रेरणा नोदन तया भधीगलित भूतलपतितम् उड गण नचत्रपुञ्चभिव मुक्ताफख निकर मौलोिकसमूहम् उद्दइति धारयति सति । अत्र जातिखरुपीत्य द्यालडार । (ङ) तुषारैति । धव चप्तम्यन्तानि कागमविशेषणानि । तुषारबिन्दून् राबिपतितशिशिरक्षणान् बष ति पबायर्दशेभ्य पातयतीति तविान् । विबुड ज गरितै शिखिकुल मय,रसमूझे यत्र तझिन् । विज भमाणा अचिरनिद्राभङ्गन अ स्नाकारिए केशरिण सि हो यत्र तक्षिन्। करियौकदम्बकैन লিম্বনুষ্টল प्रक्षोध्यनाजा खरविहाराथ शृण्ड़ाकष ऐन जागर्थमाणा समदा म जलस्राविण करिणी यत्र तखिान् एवश्व.ते कानने वने चपाया रात्र जलेन हिमसखिलेन जडा स्तिमिता केशरा किञ्चरका यस्य तम् कुसुमनिकर खजातपुष्पसमूहम् उदयगिरिशिखरखितम् उदधाचखण्ङ्ग विद्यमान सवितार सूर्यम् उद्दिश्य व अभिप्रेत्य व पल्लवान्य वाच्चखयस्त समुत्स्वजति प्रचिप्य ददति सति । भव क्रियीत्मचा निरङ्गकैवखरूपकम् समानकाय्य ण कानने सूयॉपश्यानक६ कखचिदावहारसमारोपात् समसीज्ञिश्व इत्यो तेषामङ्गाद्विभावैन सद्भर । (च) रासमेति । रासभरीमवत गद्द भर्खीमवत ध सरासु ध मवर्णासु । वनदैवतान प्रासादा उच्चस्वा दिख तत्वाथ अझलिकारूपा ये तरबी इचास्तषां शिखरेषु चयदेशेषु पारावतमाखावत्_कपोतश्च पौवट्_थाचरन्तीषु संसप्ताखिति पारावतमालाबमानास तपोवनेश्व यनि थीितथि साय आतङ्गु,ीति इति झुतेमुनौनाम् थग्नि झेत्रहीमाप्तघां ध.मखैखासू ध मराजिषु धर्मपताकाखिव धचाँदृघोषणाथ बजयन्तौष्विव समुन्मिषन्तौषु सर्वौषु । अब शुझेोपमा निरङ्गकेवलरूपकम् क्धङ गतीपमा जातिखरुपीतग्रेचा च इत्र्थतेषामङ्गाष्ट्रिभावेन सइर । হইলে) তাহার মধ্যবর্তী মুক্তাসমূহ স্বকীয় কিরণে পুলিনদেশকে (বালির চড়াকে ) শ্বেতবর্ণ বুলি প্রকাশিত হইলে বোধ হইতে লাগিল, যেন সুষ্যরশ্মির তাড়নায় নক্ষত্রপুঞ্জ ভূতলে পতিত হইয়াছে (ঙ) বনমধ্যে বৃক্ষের পত্র হতে শিশিববিদু পতিত হইতে লাগিল ময়ুরগণ জাগরিত হইল, সি হগণ জাগিয়া হাই তুলিতে লাগিল, হস্তিনীগণ মদম্রাণী হস্তীদিগকে জাগাইতে লাগিল, নানাবিধ বৃক্ষগণ পল্লবরূপ অঞ্জলিভার উদয়চিলের উপরিভাগস্থিত স্থৰ্য্যকে যেন দেশ করিয়া, রাত্রির শিশিরজলসিক্ত স্বকীয় কুমুমসমূহ নিক্ষেপ করিতে লাগিল, (চ) গৰ্দম্ভের লোমের স্থায় ধূসরবর্ণ তপোবনস্থ অগ্নিছোৱধাগের ধূমসমূহ, বনদেবতাগণের (१) पुखिनतटम् पुलिनतखम् । (२) मानमद करिणि शप्रष्ट च जाते प्रभाते । (३) खितसवितारम् । (४) प्रताकासु । (५) रत ।