পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

भथ बाणभट्टख सचिप्तजीवनचरितम् ধন্যনিৰন্তৰ। प्रासीत् पुरा कान्यकुञ्जप्रदेशे शीणनदस्य पखिमे भागे प्रीतिकूटनामा ग्राम । तत्र वात्खगोत्रसभव परमवेदविददिकक्रियानिपुणव कुवेरनामा कचित् पणिड़तप्रवरो बभूव । तस्य पुत्र पाशुपत (१) तदात्मजच्चाय'पतिस्तस्य चैकादश्य (२) पुत्रा प्रासन्, तेषामष्टमखित्रभानुस्तु राज्यदेव्यभिधानाया भाय्र्यायामस्माक महाकविमुकुटमणि बाण नाम पुत्र खेमै । बाणरय तु शैशव एव राज्यदेवैौ परलोक गता । अथ चित्रभानुरेव त बाल माढबत् परिपोषयन्। यथाविधि सख्ात्य तस्य च ,ईशवर्षे वयसि लोकान्तरमगमत् । तसुि यौवनंख्नभावसुशभदोषेण साहचर्यदोषेण च दूषितो बाण ईशानप्रभृतिभि प्रियसइचरे खदेणाब्रिर्गतो विविधान देशान पर्यटन अनेक्रेट्रपतिभिबडुभिखोपाध्यायै सह्र साच्चात् कुवन् विविध ज्ञानसुपाच्य पुन खदेशमागत । प्रय कदाचित् कान्धकुलो खरो एषवधैनी दूतमुखेन बाषमाप्हतवान । उपस्यिते च बाषे राजा दुर्जानभ्य त्रुततद्दुखरित 'महाभुजङ्ग (३)खुल्वयमागत ' कृति कञ्चन सदस्य प्रत्यभिदर्धौ। तेन चापमानमात्मनो मन्यमानो बाण “निजविचारेण निर्णीयता संव'म्” इत्यभि धायावतख । परन्तु सभासद्धि सुधीभि सह शास्रतर्वे त महाविवषणतया परिचिन्वानो राजा खसभाया प्रधानोपाध्यायपदमध्यारोपयामास । तस्य च सभाया सूर्यशतकरचयिता मयूरभझे मातङ्गदिवाकरनामापरख कविरासौत् । अथ कदाचिइन्धुभिरनुरुङ्गो बाणी हर्षचरित नाम हर्षावधैनस्य जीवनचरित प्रणीय दृश्यमानाशान्त वादग्वरोपूव भाग प्रणयन्त्रव परलोक गत । अथ तु बाणनन्दनो भूषण+ी नाम कादब्बर्दया परभाग प्रणोतवान् । इषवचैनख ६०६ खुष्टाब्दमारभ्य ६४८ खष्टाव्दपर्यन्त कान्यकुञ्जराज्य शशास , (४) प्रतएव खुष्टीयषष्ठशताव्दीशेषभागातदीयसप्तमशताब्दीपूर्वाईपर्यन्ती बाणभट्टस्यावखियतिसमयी निर्णॉयत इति । इष चरितस्यानुक्रमणिकायासिद दृझते । (१) वाणस्तु कादम्बर्यां निजव श्रवण ने गामेद नाभिहितवान् । (२) सोऽजनयदृभृगु इस शुचि कवि सहौदत्त धर्म जातवेदस चित्रभानु ब्राचम् षसिदत विश्वरूप ख त्यकादण दद्रानिव सीमानतरसयौकरञ्चरितमुखान् पवित्रान् पुमान्। इष चरितम् । (३) भुजघ्र विङ्ग पारदारिक दृति यावत् । (४) चोगदैबौयपरिव्राजकल ड़ियुयेणसाङ्गस्य भारतपरिधमचहतान्तादिद लभ्यते । चत्र त्वपराएग्नपि सन्ति वृतिप्रमाणानि ।