পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১২১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कादभ्वरी पूर्वाभागी و هم शुपगतम्, (१) कुट्रिकुल बन्धुवग्रमिव सुकृतम्, (घ) भवगाइप्रखित-(२) मिव वनमहिषय थन्, अचल शिखर खित-केशरि-(३) कराछाष्टि पतनशोणमिव (४) काखमेघ (५) पटलम्, अखिलरुप विनाशाय धमकेतुजालमिव समुद्गतन्, अन्धकारिताशेषकाननम, अनेक सहस्रसंख्यम्, अतिमयजनकम्, (६) उत्पात वेताखब्रातमिव शबरसन्धमद्राचम् (ङ) । मध्य च तस्यातिमच्हत (०) श्वर सन्धस्य प्रथमे वयसि वत मानम्’, SAAAAAA AAAA AAAAMAeMMe eAM MMee चनेकति । थनेशेष दख्कारखवासिनां मुनिअनान आपसाथ म् भभिसन्यातगणनिव । जालुन्ग्रेचा । "सार्थी बडिकसमृई स्वादपि सङ्घातमात्रके । इति मेदिनौ । चनेति । अनवरतशरनिकरवषि या रामेष निइत यत् खरदूषणयी तदाख्यती राचसयी वज स व्य तदिव । तख रामख भपध्यानात् दुश्विन्तनात् थनिष्टचिन्ताजनितप्रत्यवायात् पिशाचताम् उपगत प्राप्त सत् उपखितमित्यथ । ज व्युत्मचा । एतेन सतामनिष्टचिन्तयापि प्रत्यवायी भवतौति दणि तम् । कखौति । सङ्गतम् एकत्र सकिखितम् कखिकाखस्य बन्धुवग सुद्वत्समूहमिव । जात्यु,त्मघा । (ङ) भवेति । अवगाहाय मज्जनाय प्रखित चखितम् । जात्युतमचा । चचलेति । थचखशिखरखितख पव तप्रकृखितख केशरिण सि इख कराभ्यां इस्ताभ्यां या थाछटिराकषण तथा यत् पतन भूतखे पात तेन शैण बहुखखड़ौभूत कालमेघपख कालमेघसमूइमिव । जात्यु,त्मचा । चखिखेति । अखिलानां सर्वेषां रूपाणा मृगाणां विनाशाय समुदृगतम् उत्थित ध मकैतूना जाल समूहमिव। श्राचुचिा । डप धृगेऽपि षिश य मिति दृशायुष । चन्धति । अन्धकारित सञ्चातान्धकारम् थशेष कानन वण येन तत् । अनेकानि सइस्रादि संख्या यस्त्र तत्। चतिभयजनकम् थतिमयरुरम् । उत्पाताय चमङ्गलाय धी वेतालव्रात भूज्ञाधिष्ठितशवसमूरुखभिव । जात्युत्ग्रेषा । (च) मध्य चेति । थतिमइत चतिविशाखख चतिविख,तख तख शवरसन्यख मध्य च मातङ्गक गामाण श्वरसैनापतिमपक्षभित्यग्रिमेशान्वय । अव दिौयान्तपदानि प्रबरसेनापतेवि प्लेषणानि । प्रथमे वयसि করিয়া পাতাল হইতে উখিত দানবগণের ন্যায়, একত্র সমবেত পাপকৰ্ম্মসমূহেব স্থায় দণ্ডকারণ্য বালী বহুসংখ্যক মুনিগণের বিচরণশীল অভিশাপসমূহের ছায় রামচন্দ্রের অবিশ্রাস্ত বাণ বৃষ্টিতে নিহত হইয়া তাহারই অনিষ্টচিন্তার পাপে পুনরায় পিশাচ হই উপস্থিত খর ও দূষণের লৈঙ্কগণের স্থায় এস্থানে মিলিত কলিযুগের বন্ধবর্গের স্থায়, (ঙ) পম্পাসবোবরে অবগাহনের জষ্ঠ প্রস্থিত মষিগণের ন্যায়, পৰ্ব্বতশৃঙ্গস্থিত সিংহের হস্তধার। আকর্ষণে পতিত হইয়া খণ্ড খণ্ডীভূত কৃষ্ণবর্ণ মেধামুহের স্থার সমস্ত বহুজন্তুর বিনাশস্থচনার জন্য উত্থিত ধূমকেতুসমূহর স্কায় এবং জগতের অমঙ্গলের জন্য উপস্থিত ভূতগণের ন্যায়, অত্যন্ত ভয়ঙ্কর বহু৭হস্ৰ কিরাতসৈন্ত সমগ্র বন অন্ধকার করিয়া আসিতেছিল। (চ) অতি বিস্তৃত সেই শবরসৈন্সের মধ্যে তরুণবয়স্ক মাতঙ্গনামক সেনাপতিকে দেখিলাম। তাহার শরীর অত্যস্ত কঠিন বলিয়া লৌহনিৰ্ম্মিতের স্থায় বোধ হইতেছিল , (ছ) (१) उपागतम् । (२) श्रवगाझीचितप्रखतमिव । (३) चचखशिखरषसि च । (५) विश्रौष निव। (५) काखाध । (५) जननम् । (७) बक मस्त ।