পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৩১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

११० काड्ब्बरी पूर्वी भागी अ शावतारमिव छातान्तस्य, सहोदरमिव पायख, सारथिमिव (१) वालिकालद्म, भौषणमपि महासत्वतया गोरमिवोपलच्धमाणम् (य) अनभिभवनीयाछातिम, () मातङ्गनामान (३) शवरसेनापतिमपश्च्चम् । अभिधानन्तु तस्य (४) पखादइमश्रौषम (र) । श्रामौचने मनसि-“अहो । मोहप्रायमेषा (५)जीवितम , साधुजनविगर्हितञ्च (६) चरितम । तथाडि, पुरुष पिशितोपहारे धर्नबुद्धि , आइार साधुजनविगहिती (०) मधुमासादि , श्रमी मृगया, शास्त्र ( ) शिवारु तम्, उपदेष्टार (८) میانجام میگیرعمحماسه میبیحیی (यं) क्षयद्यमिति । विश्याचखस्य चपत्य वक्तानमिव नितान्ाक्षढिनाङ्गत्वात् क्तान्तस्य यमस्य च शावतारनिष सक्दा प्राणिसहारात् पापख सहोदरमिक् प्राणिनामतीबयातनाकारित्वात् कलिकालख सारथिनिव सततपापाज जेन परिचाखकत्वात् । एषु प्रत्यक आयुन्प्रचालडार । भीषणमपि ढणषेपादितुच्छब्यवहारेण द्यद्रप्राणिनां भयजननाञ्चपलखमावमपौत्यथ महासश्वतया प्रबलाध्यवसायशीलतया गन्भौरमिव धौरमिव उपखच्यमाण परी रषशीक्चमानम् । षब गुणोन्न चाजञ्झार । (र) चनभौति । अनभिमवनीयाझतिम् अपराजयमूत्ति नितान्तदृढतया दुदैष लादिति माव । ननु द५न मात्र एष वाथ मातर्ह्ये' ति णामझानमित्याह-षभिधानन्विति । बभिधाल लानि । चश्रौषमशुचंरमुखाद्दिति झेष । सुतरानिदानौँ मातब्रगामाननित्युझौ नानुपपत्तिरिति भाव । (ख) यासैौदिति । चासौत् ईष्ट यौ द्वतिरिति शैष । नीघ्ग्रामम् अज्ञानबशुलम् । कदाचिच्चण्डिका पूजादौ साविकभावणापि प्रहत्तिदश नेन किञ्चिञ्ज ज्ञानसत्तालुमाना प्रायपदाभिधानम्ं। पुरुषपियितीपञ्चारै चड़िकार्य गरमसनिवेदने धर्नबुद्धि धय धर्ण इति प्लानम्ं। वस्तुतस्तु मा ढि स्यात् सर्वा भूतानौ ति झुतेज र बखिदानमधर्भ एवेति भाव । भाझियत इत्याहार खाद्यम् । मधुमासादि मद्यमांसादि । श्रादिपदैण मतस्या दीनां भवबढ़गौतीततामसाहार्यणां वा ग्रहणम् । तथा च मद्यमर्दयमपेयमनिग्रौद्य मित्यु,शनीवचनात यी यख मांसमश्नाति स तन्मांसाद उच्यते । मत्स्याद सव मांसादस्तष्मान्झतस्यान् विवज येत ॥ इति मतुवचनाञ्च मद्य मांसाद्याशर साधुजनविगस्ति इति भाव । श्रमी व्यायाम चगया पयन्ति सा । हि साखभावलादेशख निन्दितल রাজার চরণের অনুবর্তী হইয়াও সে রাজসেবা জানিত ন (সমাধানপক্ষে-সৰ্ব্বদা পৰ্ব্বতের পাদদেশে অবস্থান কবীয় অশিক্ষিত বলিয় রাজসেৰ জানিত না) , (ঘ) মাতঙ্গ, বিন্ধ্যাচলের যেন সস্তান যমের যেন আশা তাব পাপেব যেন সহোদর এব কলিযুগেব যেন সারথি ছিল , আর ভয়ঙ্কর চঞ্চলশ্বভাব হইলেও অত্যন্ত অধ্যবসায়ুশীল বলিয়া তাহীকে ধীর প্রকৃতির দ্যায় দেখা যাইতেছিল, (র) এব তাহার আকৃতি ৪ অত্যন্ত দুৰ্দ্ধৰ্ষ ছিল , কিন্তু তাকার নাম আমি পরে শুনিয়াছিলাম। (-) তা দিগকে দেখিয়া অামাব মনে হইতে লাগিল যে— কি আশ্চর্ঘ্য । ইহাদের জীবনে প্রচুর পরিমাণেই অজ্ঞান এবং চরিত্রও সাধুজননিন্দিত , তাহার কারণ-কালীর (१) सारनिव । (१) अनमिमवाक्कतिम् । (३) मातङ्गकनामानस् । (४) क्षचित् तख ऋति पद नाति ! (५) वीरप्रायम् लीइम्राज्यम् एतेषाम्। (६) निर्वाहितम्। (७) गिदित गरुि त । (८) शास्रो । (९) समुपदैटार ।