পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৪৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कबामुखे हारीतबणना । १२३ भूमि, (१) अतिप्रबल-पिपासावसवानि गन्तुमख्यमयि मे नाखमङ्गकानि, अप्रभुरसम्नयामन , सोदति मे ह्रदयम्, अन्धक्रारतासुप्रयाति चन्नु , अयि नाम खस्नी विधिरनिच्कृतोऽपि मे मरणमद्येब (२) उपपादयेत् (द) ' इत्बं च (१) चिन्तयत्वं च मयि तखनात् सरसी गातिदूरवति'नि (४) तपोवने जावालिनीम महातपा झुनि प्रतिवसति स्र (५) । तत्तनयख इारीतनामा सुनिकुमारक ( ) सनत्कुमार इब सवविद्मावदातचेता, समानत्रयोभि-(८) रपरेँस्तयोधन-कुमारकैरनुगम्यमानस्तो नोब पथा द्वितीय द्रुब भगवान् विभावसुरति तेजखितया दुनिरोद्य मूति , उद्यतो दिवसकर-मण्डलादिवोत्कीर्ण तडिग्निरिव विरचितावयव , तप्त-कनवा-द्रवेणेव वह्निरुपलिप्त-मूति , (ध) श्रापिशङ्गाव-(८) ASA SSASAS SS SAAAAAMAMAAAA अनलध लिनिकरनिव थप्रिख्युजिङ्गसमूहनिव समुरन्त प्रकाशमानन् । अत्रीपमालडार । ढष ढद्य जखपिपासाम् । (द) आतपेति । थातपेन रविकिरणेन रुन्तम्रै पाँसुपटल धुलिसमू६ दुर्गमा दु सञ्चरा । अतिप्रबलया पिपासया अखत्दृणया अवसव्रानि जड़ौभूतानि मे मम अङ्गकानि खुद्राणप्लङ्गानि चख्याथ कप्रत्यथ । अख्यमपि गन्तु न भख न समर्थानि । मातानी देहस्य श्रप्रभुरसमथ यथेच्छ परिपालनाशप्तीऽस्मि । सौदति भवसघ्र भवति । अन्धकारताम् अन्धजनकत्वम् अथवा खार्थे तल प्रत्ययादन्धकारमिल्यथ । अपिणब्द प्रश्न । नानशब्द सश्वावनायाम् । खख क्र,रखभाव । (ध) इत्र्यवमिति । हारौतनामा मुनिकुमारसदैव कमलसर सिस्त्रासुरुपागमदिर्ति वछ्यमाद्यक्रिययान्वय । मुनिथासौ कुमारकयोति कर्णधारय न तु मुने कुमारक दृति षष्टीतत्पुरुष तथात्व तन्तनयक्ष मुनिकुमारक इति इारौतस्य पित्रन्तरप्रतौतिकारित्वाहिरुज़मतिकारितादोष स्यादिति ध्ययम् । सनत् सव दा कुमार कौमारव्रतावखग्बी अथवा सनती ब्रह्मण कुमार इति सनत्कुमारी ब्रध्रण पुत्र । तथा च हरिव ३- यथीत्पन्नशर्थवाइ कुमार िित विद्धि माम् । तचात् खनत्कुमारॆति जामॊतश्च प्रतिष्ठितम् ॥ खब विद्याभिरषदात निषॆश वती चश्च खं । चत्र पूर्णोपमाखडार । दितोयी भगवान् विभावसुव झिरिवेति द्रव्योत्प्रेचाखदार । उथत उदयभानान् दिवस करमण्डलात् सूर्यमण्डलात् उत्कौण इव टडन निर्माय उड त इव । तड़िद्विवि द्युद्धिं विरचितावधदी निर्थिताङ्ग इव । तप्तकनकद्रवेण सन्तप्तसुवण रसेन वहि मूत रव वहि उपलिप्ता मूतिय स स इव । इनाखिल एव क्रिबोत्प्रेचा। এই অবস্থাট। (মধ্যাহসম) অত্যন্ত কষ্টকর। কারণ-স্বৰ্য আকাশের মধ্যবর্তী হইরা কিরণজালে অবিশ্রান্ত অগ্নিস্ফুলিঙ্গসমূহের স্থায় প্রখর রৌদ্র বিস্তার কবিতেছে এবং প্রাণিগণের অত্যন্ত পিপাসা জন্মাইতেছে। (দ) রৌদ্রের উত্তাপে উত্তপ্ত ধূলিসমূহে ভূতল দুর্গম হইয়াছে, আভ্যন্ত প্রবল পিপাসায় আমার সকল অঙ্গ অবসর হইয়াছে , সুতর অল্পও চলিতে পারিতেছে না, আমিও ইচ্ছানুসারে দেহসঞ্চালন করিতে পারিতেছি না, আমার হৃদয় অবসর হইয়া পড়িয়াছে চক্ষু অন্ধকার দেখিতেছে তবে কি আমাব অনিচ্ছাসত্ত্বেও খলম্বভাব বিধাতা আগুই আমার মৃত্যু সম্পাদন করিবেন ? ? --- () भू । (२) भय थथ । (२) एव । (५) चटूरबति णि । (५) प्रतिषखति । (९) तापसकुमारक' । (७) सवोनि । (८) मिङ्गावदातया ।