পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৫৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

१३४ कादब्बरो पूर्वभागे तापसदशनागत सप्तषि-माला विगाह्यमानाभिरिव, प्रतिविकच-(१) कुसुदवनऋषिञ्जनमुपखितुमवतीर्णौ यशगणमिव नियास्नूष्वहन्तीभिर्दffच कभि परिखातम् (ङ) श्रनिखावनमित-शिखराभि (२) प्रणम्यमानमिव वनखताभि , (ढ) अनवरत सुप्ता-कुसुर्मरभ्यञ्चय मानमिव पादर्य , (ण) आबद्ध पल्लवाञ्जलिभि , (३) उपाख्यमानमिव बिटर्प (त) उटजाजिर प्रवीण-शुष्थच्छ्यामाकम्, (थ) उपसरटइँौतामलक खवली लवज्ञ (४) कक न्धु-कदर्ली लकुच-चत पनस (५) ताल () फलम, (द) अध्ययनसुखर वटुजनम्, (ध) अनवरत श्रवण ग्टईौत-वषट्कार-वाचाल था६ ताभि चतएव तापसानां जावाखिप्रभृतौनां तपखिनां दश नाय सजातिप्रणथेन साधात्काराय चागतया सप्त षि नाशया मरौथादिदेवषि श्र एना विगाह्यमानाभिं बगाश्यमानाभिरिब ख्रिश्ताभि । चञ्च क्रियीत्वं चालङ्कार । खमाण तेजखिलात् रविविन्वागो सप्तषि मालासाट्टख्न सूचितम् । तथा निग्रासु रात्रिषु ऋषिजन जावालिप्रभतिमुनिगणम् उपासितुम् थवतीय यइगण नचत्रसमूहमिव थतिविकचकुमुदवन पूण प्रस्फुटितकैरववनम् उदइन्नैौमि धारयन्तौभि । षश्च जायुश् च शङ्कार । (ढ) अनिलेति । चगिलैन वायुना अवननितानि शिखराणि अग्रदैशा यस तामि । अत्र क्रिीत प्रेद्यालङ्कार । (ण) भनेति । अनवरत मुक्तानि त्यक्रानि कुमुमानि बौख । क्रियीत्ग्रेचा । (त) चाषडति । थाबड़ा विरचिता पल्लवा एवाच्चखयी यस्त विटप शाखाभि । धव निरङ्गकैवल कपकझिवीत्ग्रेक्षयीरङ्गाब्रिभावेन सदर । (थ) उटजेति । उटजान प्रण ब्रालानाम् अजिरैषु अङ्गनेधु प्रकौर्णा प्रसारिता अतएव शुष्यन्त रवितापेन शकर्ता प्राध्रुवात ग्यामाकाषा पविशेषा यअिन्तम् । एर्षा ग्रीषणमुटजच्छदिषामाच्छादनाथ मिति बीध्यम् । (द) उपेति । उपसग्टशैतानि तत्र तबानौतानि भामखक धात्रौ लवलौ इन्दु खवङ्ग खनाझएयातम् ककन्ध,व दरौ कदली रक्षा खकुची उड़ चुतमास्रम् पनस कण्टकौ ताखच एतानि फखानि यविान् तम् । भीजलाय षां स यह ! হইতে একটা সোপানময় সেতু নিৰ্ম্মাণ করিতেছিলেন (ড) নিকটবৰ্ত্তী কতকগুলি দীর্থিক দ্বারা সেই আশ্রমট পরিবেষ্টিত ছিল, তপস্বিগণের সংসর্গেই যেন সেই দীর্ঘিকাসমূহ নিৰ্ম্মল হইয়াছিল, সেট দীর্ঘিকাসমূহের প্রত্যেক তরঙ্গের উপরে স্বর্ঘ্যের প্রতিবিম্ব পতিত হইয়াছিল, সুতরাং বোধ হুইতেছিল যেন জাবালিপ্রভৃতি তপস্বিগণেব সহিত সাক্ষাৎ করিবার নিমিত্ত আগত সপ্তধিগণ অবগাহন করিতেছেন, মুনিগণের উপাসনার নিমিত্ত অবতীর্ণ নক্ষত্রসমূহের ন্তায় কুমুদ (সাপ ল) সমূহ রাত্রিতে সেই দীর্ঘিকাসমু হর মধ্যে সম্পূর্ণ প্রস্ফুটিত হইয়া থাকিত, (ট) বনের লতাসমূহ বায়ুভরে মস্তক অবনত করিয়া যেন প্রণাম করিতেছিগ (ণ) বৃক্ষগণ অবিশ্রান্ত পুষ্প নিক্ষেপ করিয়া যেন পূজা করিতেছিল, (ত) বৃক্ষের শাখাসমূহ, পল্লবরূপ অঞ্জলি বন্ধন করিয়া যেন উপাসনা করিতেছিল, (থ) পর্ণশালার প্রাঙ্গণে প্রসারিত গুণম{যাস (१) विकष । (३) भिखाभि । (२) पल्लवमुटाञ्चशिनि । (४) जवखौकक न्ध । (१) चतताखफखम्। (५) वाखीफख ।