পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

समागत्य प्रखितायाम्, प्रतीतायाच सन्ध्यायाम्, उदिते चन्द्रमसि, निश्वतमइ तरसिकाद्वितीया तमभिसरन्ती कपिञ्चखबिलापमाकर्णयन्ती दुतसुपैत्य मन्दभाग्या त खलु कुमारसुपरतमद्राक्षम् । अत्रान्तरे चन्द्रमण्डलादवतीय कश्वन महा पुरुष -"वत्से । महार्खतै ! न खया जोवन परिहार्ययम्, पुनरम्यनेन सइ तै भविष्यति समागम * इत्यभिधाय त ऋतमुचिप्य गगनसुदतिष्ठत् । रीषपरवश्य कपिष्नलोऽपि बचपरिक्षरख्तमन्वधावत् । भ्रश्हन्तु विस्झिता च बिषचा च खखारश्च चषभङ्ग रक्षामाक्षीकयन्तेी व्रतमिदमबलखितवती” इति । अथ "सा तरलिका क्क गता” इति चन्द्रापौडन पृष्टा सा पुनरवादीत्*मदिरादेव्या जाता गन्धवराजस्य चित्ररथस्य कन्या कादम्बरी नाम द्वितीयमिव ने ♛दयम् । स च मद्दात या “सशीकायां महाश्वेतायां नाइमात्मन पाणि ग्राइयिथामि” कृति प्रतिजङ्गे । गन्धर्वराजानुरोधेन तु कादब्बय्र्या पाणिग्राइऐ सच्झतिसाधनाय त्रशिक्षामच्हमद्य'व प्र षित्वत्तोत् ि। भथ परशु प्रभात एव तरशिकया सह केयूरको नाम कचित् कादम्बरीश्वत्य समागत्य तस्या पाणिग्रहणासन्प्रति न्यवेदयत् । ततो भृशमतुरुन्धत्या महा म्ब्रेतया सह चन्द्रार्पोडो गन्धवराजधानीसुपेत्ध असामान्यरूपलावण्खवती कादम्बरी पन्त्नत्रसुघ्रत्। कादम्बयपि तथोव परिसुद्यन्तो यथावसर दुकूलयुगल शैष नामानमेकमग्नूख्य हारच चन्द्रापीडार्थोपजहार । स तु कादम्वय्यां भावविमोहितस्तदीयङ्गदयेन सह अच्छीदसरस्तीरमागत्य खकीयमेवागत खान्धावारमालोवध प्रविश्य च वशम्यायनाय सव न्यवेदयत् । प्रथ परेद्यु प्रभाते केय,रकेण समुपेत्य कादम्बरोदशा वणयता सहैव चन्द्रापीड पत्रलेखामादाय गत्वा हिमग्टइगता कामाकुखां कादम्बरी पश्खन व्यङ्गयाथ पूर्ण ललितमालाप विधाय, तदनुरोधेन पत्रलेखां तत्र वावख्याप्य स्कन्धावारमागत प्राप्य च पितु पत्रम्, पत्रलेखामादाय गमनाय सेनापतिपुत्र मेघनादनामान खापयित्वा उज्जयिनी मयासीत् । कतिपयदिनानन्तरन्तु मेघनादेन सह पत्रलेखा गत्वा चन्द्रापीडाय क्षाद्दम्बर्य्या बवख्यालुप्ति विज्ञप्तिश्च न्यवेदय*दिति । (पूर्वाभाग )