পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৭৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

የሂ¢ वादग्बरो पूर्वभागे तिशtसि (w) । खब तञ्जस्निग्नासयविाद्यगी (च)। द्दिस्यैवमिवाभाति जगनिग्नाधिष्ठितं महात्मना (द) । निष्कम्भ व (२) चितिरेतद्वष्टभात् (ध) । एष प्रवाह (१) कश्षिारसख, (४) सन्तरणसेतु स सार सिन्धी , भाधार चमाग्भसाम, (५) परएखा, या लता गइनख, सागर सन्तोषाम्त रसख, () उपदेष्टा सिदिमाग स्य, अस्तगिरि रसद्ग्रहस्य, (e) मूलसुपशमतरी , नाभि (८) प्रज्ञा चक्रस्य, प्रसादो (e) धचैध्वजस्य, तीर्थ (१०) सव विद्यावताराणाम्, वडवानली (११) लोभाणवस्य, निकषी पल शास्त्र रत्नानाम, दावानली रागपल्लवस्य, महामन्त्र (१२) क्रोध भुजङ्गस्य, (१३) SAAAAAA AAAA AAAA AAAASAAAA - (द) हिसूयैमिति । धस्यापरसूर्यतुख्यतेजखित्वादिति भाव । अत्र द्रग्बीत्मचाखडार । (ध) निष्कम्पति । एतञ्च मुनेरवष्टश्वादाश्रयादिव निष्कन्या निश्वला । यत्र ईतूत्मचाखडार । (न) एष इति। एष जावाखि करुणा दय व रसी अख तस्य प्रवाह भीध सदसब्रिवि श्रेषेण सव ब बाबिक्किब्रदयासत्वात्। इत प्रश्वति दिवसकरी भीत्तान्धकारख इत्यन्त यावत् प्रा पा सव वंव परम्परितरुपकमजदार किच्च विषयमैदैनौकख मुनेरनेकथीङ्गोखादुल्नेखालडारय इलुभवीरत्नाङ्गिमावेन सद्भर । सन्तरणख उत्तरणख सेतुराखि उपदेशदिना मीचीपथोगिज्ञानजननधारा उतरणविधानात् । ससारथ मिथ्याधौप्रभवा वासना इति प्रामाण्याबाई गदाधर । खाहृष्टोपनिबद्धशरीरपरिग्रह ससार इति गीपौनाथ ! चपकारिण प्रत्थपवारसमथ खापि तती निष्ठति चना । चमा एवाग्भांसि जखानि तेषामाधार आशय सव ब्रव चमाविधानात् । ढणा विषयभोग खालसा एव खताक्षास गइनख वणस्त्र परशु कुठार उच्छ्रेदकत्वात् । सन्तोष एव अश्वतरस सुधाद्रवस्तख सागर विबाखाधारत्वात् । सिद्धिमार्गस्य मीचपथख उपर्दष्टा अध्यात्मविषयोपदेशात् । असदृग्रही दुरभिसन्धिरेव भसद्यभ बर्न परादिपापयईतख अशगिरिरशाचल एनजासादव सव ष दुरभिसन्धिविलोपात्। अत्र झिटपरन्यरितकपकम्। उपग्रमतरी शान्तिइचस्य मूल ब्रश्न कारणख उपदैणादिना आतिविधानात्। अत्रापि क्षिटपरन्परितरूपकम् । प्रशा ज्ञाननेिव चक्ा तस्य गाभिराखष्षगौभूतमध्यदृश एजमालम्बTब उय षां झाजप्रचारात् । षर्ष एष ध्वणि केतुतस्य प्रसादी राजग्टइम् अस्योपरि धर्थारीपथात् । सब विद्यासु ये भवतारा प्रवेशाश षां तैौथ घइ घझ्नाविन्य जखेषु प्रवेशवन् एनमाश्रित्य शिष्याणां सव विद्यासु प्रवेशात् । अब मुनौ धडूखारीप ग्राब्द सव विद्यासु जखबारोप स्राध इत्य कर्दग्रविवति रूपकम् । खीभ एव चण वरतम्य वड़वानल परिशोषकत्वात् । शास्त्राणैव रबानि श्वषां निकषीपख उत्कर्षापकष परौचकपाषाण शिष्याणां शास्त्रज्ञानपरौथाकरणात् । रागी विषयाभिलाष sh पल्लवखख दावानली वनवहिर्दाइकलात्। क्रीध एव भुजङ्ग सप शस्त्र महामन्त्र उपग्रनकारिखात्। नीी ऽज्ञानमेवान्धकारशसा दिवसकर सूर्य विनाग्रकत्वातु । AAAAAA AAAAS AAAASS SSAAAS ar প্রধান। (দ) এই মহাত্মা অধিষ্ঠান করায় জগতে যেন দুইটী স্বৰ্ঘ্য প্রকাশ পাইতেছে। (খ) ইনি আশ্রয় করিয়া রহিয়াছেন বলিয়াই যেন পৃথিবী নিশ্চল হইয়া রহিয়াছে। (ন) এই মহর্ষি করণীজালের প্রবাহ, সংসার সাগর হইতে উত্তীর্ণ হইবার সেতু ক্ষমারূপ জলের আধার ভোগলালসারূপ লতাসমূহের কুঠার সন্তোধরপ স্বধারসের সমুদ্র, মোক্ষপথের (१) तेजांसि यत । (१) निकण्ट्रक्व (R) अभय । (५) करुण्डरसस्त्र । (५) क्कपाकासाम् । (६) अश्वतस्यं । (७) घसदृग्राहकख । (८) नेमि । (<) ख्रितिव बी । (१) वैौथ । (११) वाक्वानख । (१२) मक ! (१२) क्रोधभुजघ्रमछ ।