পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৮৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

té8 कादम्बरो पूर्वभाग सप्तर्षि साथ सार्श-परिजिहौषयेव ( ) स ह्वत पाद पारावत-पाद (२) पाटल रागौ रविरब्बरतलादलम्वत (३) (घ) । श्रालोहिताश जाल जलशयन-मध्यगतसय (४) मधु रिपो (५) विगलञधुधारमिव नाभि नलिन (६) प्रतिमागतमपरार्ण वै सूर्यमण्डलमलच्च्चत (s) (ड) । विहाय धरातलम (८) उनम्न चय च कमलिनौवनानि शकुनय इव दिवसावसानै तरु शिखरेषु ( ) पर्वताग्रेषु च रविकिरणा स्थितिमकुवत (च) । आलग्न लोहितातप ( ०) च्छ्रेदा मुनिभिरालब्बित-लोहितवल्कला द्रुवाश्रम-तरव च्णमट्टश्यन्त ( १) (छ) । अस्तसुपगतै च भगवति सहस्त्र यस्य स तथीती रवि तनी जुद्रख माव इति तनिमा त पृथ्वादित्वादिमन्। अत्र पानात्म घणात् क्रियीत् ग्रेक्षालद्धार ! (ध) उद्यद्दिति । उद्यत उद्यमाजस्य सaषि चाद्य स्य सप्तत्रिं मण्ड़्ज़स्य य स्प्रधा पार्ट्ज सश्aशं तस्य परिजिईौष येव परिइतु परित्यक्तुमिच्छयेव द्वेतुना सहत सद्धोचित पाद किरणषरणथ येन स जगत्पूशनौयानां सप्तर्षीणां चरणेन स्प्रश नस्य नितान्तानौचित्यादिति भाव पारावतपादवत् कपीतचरणवत् पाटख श्र तरती राग प्रभा यख स रवि भश्वरतलादाकाशात् भलग्बत भवातरत् । भत्र हैतूत्यचा किरणचरणयोभ देऽपि पादमब्द झैँधेणामेदाध्यवसायादतिश्योति लुम्लोपमा च इत्यतैषामङ्गाड्रिभावेन सङ्खर ! तथा कपीतपादैन सह्र जगहन्द रविकान्तिसादृग्ग्नकष्पनाटपमागतानौचित्यदोष स च शुकचचुपाटलेत्यादिपाठेन समाधेय । (ङ) भाखाद्दितेति । भालोहितम् ईषद्रतावण म् भ शृशाख किरणसमूहों यस्य तत् विगलन्तौ मधुधारा यथात् तत् थालीहितविसारिकिरणजाखस्य साम्यप्रतिपादनाथ विशेषणमैतदिति बीध्यम् । प्रतिमागत प्रतिबिन्त्र भावेन पतित अलशयलमध्यगतस्य जलशय्यामध्यस्थितस्य मधुरिपीनारायणस्य नाभिनलिन ना घ'पद्ममिव अपराण वे पषिमसमुद्र सूर्यमण्ड़ल रविविम्बप्रतिबिम्बम् चलच्यत लोक रदृश्यत । अत्रोपमाखज़ार । (च) विहायेति । कमलिनौवनानि पद्मवनानि उन्प्र चय परित्यज्य तेषां प्रियत्वऽप्यरुतगमनकाले सव स्य व परित्याज्यत्वादिति भाव । तथा च तादृशाथ प्रत्ययनाथ मेव विशेषादुतिरियमिति बोध्यम् । शकुनय पचिपा इव । थितिमवखानम्ं। थवाप्युपमालडार । (ह) चालग्रेति । चालग्ना ससन्ना खोहिता रतौवर्णा यातपच्छदा भालीकखण्ड़ा धेषु ते तथीला भतएव ক্রমে ক্ষুদ্র হয় যাইতে ল গিলেন (ঘ) উদযমান সপ্তর্ষিমণ্ডলের স্পর্শ পবিত্যাগেব ইচ্ছাতেই BBBBB SBBBS BBBB BBB BBBB BBBB BB BBBBB BBBB BB BB BBB হশতে অবতীর্ণ ইহলেন। (ঙ) পূৰ্ব্বকালে ক্ষীরোদসাগবমধ্যে নারায়ণ শয়ন করিলে তাহার নাভি হইতে মধুখারাক্ষরণকারী বক্তবর্ণ যে পদ্ম উঠিয়ছিল জলমধ্যে পতিত তাহার প্রতিবিশ্বের স্থায় পশ্চিমসমুদ্রে ঈষৎ রক্তবর্ণ কিবণজালসমন্বিত স্বৰ্য্যমগুলেব প্রতিবিম্ব দেখা য ইতে লাগিল। (চ) দিনের শেষ সময়ে পক্ষিগণের স্থায় স্বর্যোব বশ্বিসমূহ, ভূতল ও পদ্মবন পবিত্যাগ করিয়া বৃক্ষ ও পৰ্ব্বতগণেব উপরিভাগে অবস্থান কবিতে লাগিল। (ছ) তখন (१) साथ परिजिड़ोष य व । (२) चरण । (२) भवाखण्वत । (४) शयनगतख । (५) मधुभिद । (९) इब नलिन । (७) आलक्ष्यत अवैद्यत अद्रद्यत । (८) धरणितलम् भन्वरतलम् । (९) तपोबनतरुशिखरैषु । (१ ) रज्ञातपच्छ दा रज्ञातपगभतिच्छ्रेदा । (११) तरवा श्रीभन्त भ्रखह्यन्त ।