পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथावान् उत्जयिनैोवणना । ংবও यसबाच्च निमाबसाने (१) प्रबुदस्य तारतरमयि यठत पक्षरभाज शुकसारिका समूहखाभिभूत जटहसारस खराच्टर्तन (२) विस्तारिणा विलासिनीभूषणरवेयावि भाथमाना (३) व्यर्थीभवति प्रभात-मङ्गलर्गीतय (छ) । यखाञ्चानिष्ठत्ति (क्ष) मदिदीपानाम्, (५) तरलता (६) हारलतानाम्, अखिति सङ्गीत सुरज ध्वनीनाम्, इन्द्रवियोगश्वक्रनाञ्जाम् (-) वर्ण परीक्षा कनक्रानाम्, अखिरत्व ध्वजानाम्, मित्रद्वेष कुसुदानाम्, वोषगुप्तिरसँोनाम् (क्ष) । ാ سر مهمی بر مبر AAA AAAS A SAS SSAS SSAS AMAS AMS AAAAA AAAAS MA SAMAAAA ് ുസ്സ്.ു. तासामलुनयाथ मिति भाव । चब्रापि कार्य थ चन्द्रे विटकामुकथवच्ारसमारीपात् समासीतिरलडारी गुथीत् प्रचापशु,तिभ्यां सदीर्यते । (क) यसौंनिति । प्रबुद्धस्य जागरितख । तारतरम् उच्चतर यथा खातथा । पद्यरभाज पन्नरमध्य वति न शकसारिकासमूहख प्रमातमङ्गलगौतय अभिभूतम् उच्चतथा तिरस्वत टकसारसानो ग्टइखितपचिविषिाथ खरादतम् भखतवन्प्रधुरध्वनिय न तेन विस्तारिणा भइता विलासिनौनां स्त्रीणां भूषणरदेय थलडारशब्दण थविभायमाना विश्लेषेणात्र,यमाचा सकिलितन्बन पृथकतया भभायमाना सत्य अतएव व्यर्षीभवन्ति । चत्र ताडभ भूषचरवेण तदूगैौतानां गोपगान्मौलितमजद्धार पदाथ हैतुककाब्यलिङ्गन सड़ौथ्यते । (च) बखानिति । मणिदौपानाम् अनिद्वगि खभावती दौप्तिनलात् अनिर्वाणता न तु खोकानाननिहनि थि बयादनुपरम सर्व षामेव वाईक्य तदुदयात् । झारखतानां मुनामाखानां तरखता चचलता न तु नरनारीषt नरलता विश्लेषथिचायाक्षितया परमगाऔर्थवस्त्रान्। सङ्गौतमुरजध्वनौन सीतनदायी अब्दानान् अ खति ढतीयचयेि अविद्यमानता न तु लोकानामखिति मय्र्यादाईौनता सद षामेव तदत्त्वात् । चक्रनाथां चक्रवाकपबिषां पदवियोग नियुनविरण,राबौ दम्पतिबिचद इति यावन् न तु जनानां मध्ये दम्पतिविच्छद चदचिनषया विईबगमनाभावात् तादृगधर्भवतया च विभिधकारी खत्युविरहात् । कनकानां खर्षानां वण ख रूपख परौघा बड़तापादिना सदोपनिहाँषताज्ञानम् न तु ब्राष्ट्राणादीनां वण परीचा जिज्ञासादिना विभिटजातिघ्राणम् सादर्थदीषा भावात् । ध्वजान पताकानाम् अल्लिरत्व बायुबैंगेन चञ्चखत्वम् न तु जनागानखिरत्वम् अधीरत्व ताद्वीपद्रवा भावात् । हामुदानां करवाषां मित्रइ ष सडीचकारकलन तूयं प्रति दिदष न तु जनानां निबदच सुहत्सु क्षिणॆ च शुष्तरपापंगुलात् । चर्च्चौगां तरबारीणां क्षोषेषु चर्षमथाबरषेषु श्रुतःि रचषम् ग तु षणाशां शीर्षेषु --- ------۔ محی. امیہ اہم بھم. (ণ) এবং ধে উজ্জয়িনীতে পুরমণীগণ অট্টালিকার উপরে আরোহণ করিলে তাহদের মুখ দর্শন করিয়া কমাতুর হইয়াই যেন চন্দ্র প্রচুর চন্দ্রনজলসেকে মুশীতল মণিময় ছাদে প্রতিবিম্বচ্ছলে পতিত হইয়া পুষ্ঠিত হইতে থাকেন। (হ) আর যে উজ্জয়িনীতে পঞ্জরস্থিত শুক ও সারিকাগণ রত্রিশেষে জাগরিত হইয়া উচ্চৈ স্বরে পাঠ কল্পিত থাকে আর প্রভাতকালের মঙ্গলগান করিতে থাকে , কিন্তু গৃহস্থিত লারসপক্ষিগণের মধুরধ্বনি নীচে ফেলিয়া রমণীগণের অলঙ্কারের শব্দ বিস্তৃতভাৰে হইতে থাকে, তাহাতে সেই মঙ্গলগীত পৃথকভাবে শুনিতে না পাওয়ায় নিফল হইয়া যায়। (ক্ষ) এৰ যে উজ্জয়িনীনগরে মণিময় প্রদীপেরই অনিবৃত্তি মুক্তামালায়ই চঞ্চলন্ত, (१) निभाथसान । (२) समूख्ख रवेथाभिभूता ग्टइसारसविटकेन । (२) थभिभाव्यनागा । (४) अनिड ति । (५) मणिप्रदौपानान्। (९) अन्नदारखता । (०) चक्रनाथ चक्रवाकनाबान्।