পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कादग्वरी। मङ्गलाचरणम् । रजीजुषे जश्झनि सक्वaतिथे रिष्यतौ प्रजानां प्रलयं तम स्वपि । अजाय सfांखितिनाशहैतवे त्रयीमयाय त्रिगुणात्मने नम ॥१॥ AMAMAAA SAAAAA SAAAAA लकनी गणेशाय । शिरसि स्वशद्भिगिङ्गा चित्रभाशुश्च भागु। वपुर्षि दधदनन्त सागरान्तामनन्तम्। उरसि च जगदल्बालकवते सन्तत य मनसि चिरमु?ौघाश् श् िच श्रीचिश्च च ॥१॥ ज्धीतिरिङ्गणरुचा परिनीहादृयामिनौविकसन प्रचिकँोषु । भेस्ज !ऽ खा जखधिश्च तितौषु दॆवदॆ ब । भव मेऽद्य विश्वयि ॥ ९॥ क्षाटम्बरौरस्रनिपाननितान्तमती जानाति क्षी:पि न जनी शुषेीषबासौम् । तचनात्त*ौथविठ्ठतिावपि Pीषशखरी श्रीमानिक् प्रधतते इरिड्श्वश्र्न्ना ॥ ३॥ मूखानुष्ठता सरना सुगाढा सपल्लवा कक्ष्यखताऽभिधाना । म इन्झनीनन्दनसभवय टीका प्रर्दयाब्रिखिलाथि ताथ म् ॥४॥ चथ तवमवान् महाकविर्षाषभा प्राििसतपरिसमाप्तबै मन्त्रलाचरण शिष्टाचारात् फलदम गान् उतितष इति सांख्यसूत्रादिबोधितकत्त व्यताकतया जगत्कारणस्य सगुणब्रष्टाणी नमस्कार कुरुते रत्रीशुष इति । प्रजायन्त प्रति व्य त्पच्या प्रजापदमत्र जन्वपदाद्य मात्रोपखचणम् । तथा च प्रजानाँ जमतां जन्मनि उत्पतिकाले रजोशुषे रजोगुपावलम्विने चतुराननमून ये खिातौ प्रजानां परिपालनसन६ सत्त्वहत्तये सत्त्वगुणाधिष्ठिताय विष्णम्वरूपाय तथा प्रखये प्रशानां विनायकाले तमस्य व्यं तलीशुचभाजे दद्ररूपाव खगैख्रिति - حاسبه حسیس-سیسی سیستی-تی-اس-سسسه ধিনি জগতের উৎপত্তির বেলায় রজোগুণাবলম্বী ব্ৰক্ষা পরিপালনের সময় সত্ত্বগুণাটি বিষ্ণু, আবার প্রলয়কালে তমোগুণ শীি রন্দ্র , স্বষ্টি, স্থিতি ও প্রলয়ের কারণ বেদময় মায়াশালী সেই পঞ্চব্রহ্মকে নমস্কার করি ৯১