পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৩২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायाँ शुकनासर्गौरवम् । २११ भुवनान्तराला , (१) बल-भर प्रचख-(२) वसुधातल दोखायमान-गिरय , गलव्झदान्ध गन्धगज-दान धारान्धकार, स सपदतिबइल धुलि-पटल (३) ध्रुसरितसिन्धव , प्रचलत्-पदातिबखा कलकल स्फोटित (४) कण'विवरा सरभश्लोद्घुष्धमाण जयशब्द निरन्तरा , (५) प्रोड्यमान धवल चामर-सहस्र-स च्छादिता , पुञ्चित नरेन्द्रद्वन्द-कनकदण्डातपत्र सघट्ट () नष्ट दिवसा , दश दिगो बभुवु (ष)।) एव तस्य मन्त्रि विनिवेशित राज्यभारख्य यौवन-सुखमनुभवत कालो (६) जगाम । भूयसा च कालेनान्यषामपि जीवलोकसुखाना प्राय सव"षामन्त ययौ, एकन्तु सुत-मुख (८) दर्शनसुख न लेमे । तथा सन्ध्रुज्यमानमपि (८) निष्फल അ:- ~. ،ہ*۔مبہم xہی حمیمہ ’بین"می (ष) तक्षिद्विति । तद्मिन् शुकजालेऽपि चलति कुत्रापि प्रतिष्ठमाने सति दश दिश्य एवभ्र ता बभूवुरित्यन्वय । तथा च चलितख प्रकगासैग सघ्र प्रखितस्य चटुलस्य चञ्चलख तुरगबलख अश्वसन्वख मुखरा प्राब्दायमाना ये खुरा तेषां रक शब्द बधिरौछत भुवनान्तराख जगन्मध्य यासू ता । बलभरण सरगामिसैन्थभारेण प्रचले कन्पिते वसुधातले भूतले दोलायमाना व न्यमाना गिरय पूaता य सु ता । गखनौभि चरन्तौमि मदान्धानां गन्धगजानां पूर्वीनारुपाणां गन्धहति । दानधाराभिम दजलधारा भ अन्धकारी यासु ता । संसप ता प्रसरता थतिबइलेन नितान्तप्रचुरैण ध्रुलिपटलैन ध सरिता ध स्ववर्णीक्कता न्धिवी नदी यासु ता । प्रचलत सच्च प्रतिष्ठ मानानां पदातिवखानां कलकल कोलाइख स्फोटितानि विदारितानि कण विबराणि यासु ता । सरमस सवेगम् उदृष्ठथमाण ज यशब्द निन विद्यते भन्तरमवकाशी यासां ता त परिपूर्णा इत्यथ ग्रीड़यमानेन सचाख्यमानेन धवखचामराणां सहस्रण समूहेन सच्छादिता । तथा पुञ्चितस्य सच्चातराशिभावस्य नरेन्द्रद्वन्दख राक्रगणख थानि कनकदण्डातपत्राणि खण दख्झालौनि चक्कवाणि तेषा स घई न उपरि परसारदृढसयोगेन नष्टतिरीभूती दिवसी दिवसालीको यासु ता । अत्र प्रत्र्य कविीषण एव असम्वन्ध सम्बन्धकपातिशयौनिरलडार । (स) एवमिति । एवमनेन प्रकारेण । मचिथि विनिवेशित सम्पूर्ण भावेन विन्यती राज्यभारी येन तख तख राश । अन्त थयौ धनुभवेन पार प्राप । तथा सन्ध्रुज्यमानमपि ताइगुत्कटभावेन रम्यमाणमपि अन्तपुरम् কেযুর সংঘর্ধিত হইত। (ঘ) তিনিও কোন স্থানে প্রস্থান করিলে মদদ্ধ গন্ধহস্তিদিগের মদধারা গলিত হইয়া দশদিক অন্ধকাব কবিত, সহগামী চপল অশ্বগণেব শাম্মান খুরের ধ্বনিতে জগতের মধ্য বধির করিয়া ফেশিত সৈন্তগণের পদভরে ভূমণ্ডল কম্পিত হইলে পৰ্ব্বত সমূহও কম্পিত হইতে থাকিত, অতিরিক্ত ধূশিসমূহ উত্থিত হইয়া পথের নিকটবর্তী নদীগুলিকে ধূম্ৰবৰ্ণ কবিয়া ফেলিত সহচর পদাতিসৈন্তগণের কোলাহলে কর্ণবিবব বিদীর্ণ করিত, বেগে জয়ধ্বনি ঘোষণা করায় দশদিক পূর্ণ হইয়া যাইত এবং অস অসংখ্য শ্বেতচামর আন্দোলন করায় দশদিক আচ্ছাদিত হইত আর রাজগণ পরম্পর সংলগ্ন হইয়া অত্যন্ত ঘনভাবে সুবর্ণময় দণ্ডসমন্বিত অঙ্গ খ্য ছত্র ধারণ করিতেন, তাহাতে দিনের আলোক তিরোহিত হইয়। यांहेऊ । (१) भुवना । (९) बखप्रचख । (३) प्रतिबहुख । (४) र सीटित । (५) णिक्ष रा । (६) सघइन । (७) कश्चित् काख । (८) तनयमुख तीकमुख ! () उपभुज्यमानमपि ।