পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाम् अनपत्धताविषाद । ፳፻¢ ऋत्ाबुदि-सुखस्य न ममभाजनमस्माक ऋदयम्, अन्धझिन् जश्झनि न जातमषदात्तः कर्न, जणझान्तरछात (१) हि कर्च फलसुपनयति पुरुषस्येइजन्झनि, न हि शवध द वमन्यथा कर्तिमभियुक्तं नापि (ण) । यावत्, (२) मानुष्यके शक्वमुपपादयितु तावत् सर्वासुपपाद्यताम, अधिका कुरु देवि ! गुरुषु भक्तिम् () द्विगुणासुपपादय देवतासु पूजाम, (४) ऋषिजनसपय्यासु (५) दशितादरा भव, पर हि दवतमृषयो यत्ननाराधिता यथासमोहितफलानामतिदुल भानामपि (६) वराणां दातारो भवन्ति (त) । श्रूयते (e) हि पुरा चमड़कौशिकप्रसादात् (८) मगधेषु (e) इष्हद्रथो नाम राजा जनाह् नय जेतारम् (१०) अतुलभुजबखमप्रतिरथ (११) जरासन्ध नाम तन्य लेमै (द्य) । दशरथख राजा परिणतवया अपि (१२) थालिङ्गनमेव भन्त पौय ष तस्य आख दैन अशुभबेन यत् सुखमानन्दक्षस्य अभाजनमपात्रम् अनधिकारीत्यथ । अब निरङ्ग केवलक्ष्पकमखड़ार । कथमैतदवगम्यत इत्याइ अन्यक्षित्रिति । अन्यझिन्। पूव अिन्। थवदात निकाल कन, पुवालिङ्गनानन्दजननोपर्योगि पुणग्नमित्यथ । हि तथादि । कर्नी धर्माथर्नकप कर्त । उपनयति उत्पाटयति । तव द मभियन्तौ पौरुष पौव हिङ्क्ा मिति वक्ष्यतिषचमीदिति भाव । अभिव्यक्तः फलछन नायीनखौभूत मिति आत्त । भमियुक्तनापि महायोगिनापि । मादृशान्तु का कथेति भाव । (त) यावदिति । मानुष्यके मनुष्यलीक यावदुपपादयितु कंतु शक्यम् । ठपपाद्यतां नििधताम् । किं तद्यात् षधितिामित्यादि । उपपादय कुरु । ऋषिजनस्य सपयैश्ासु पूजासु । ननु मनुष्यमावस्य ऋषिशनस्य पूजासु कथमादरा दश नौय इत्याझ पर हौति । हि यद्मात् । पर दवतम् उत्क्कष्टदेवताखरूपा । यथासमौहित यद्यष्ट फल यपु तेषाम् । সামান্ত মনুষ হইয়া তুf বা আমি এ বিষযে কি করিতে পারি ? অতএব নিরস্তর রোদন কবিও না , আমরা অনেক বিষয়েই দেবগণেব অল্পগ্রহের পাত্র নহি আর আমাদের হৃদয়ও, পুত্রের আলিঙ্গনরূপ অমৃত মাস্বাদজনিত মুখেব অধিকাৰী নহে কারণ, আমরা পুৰ্ব্বজন্মে কোন ধৰ্ম্মকাৰ্য্য করি নাই, পূৰ্ব্বজন্মে যে ধৰ্ম্ম বা অধৰ্ম্ম করা হইয়াছে তাহাই মমুষের ইহজন্মে অনুরূপ ফল জন্মাইয়া থাকে মহাযোগী পুরুষও দৈবকে অন্তরূপ করিতে সমর্থ হন না । (ত) দেবি । এই মনুষলোকে যতদূর করিতে পারা যায় পুত্রলাভের নিমিত্ত সেই সমস্তষ্ট কর, গুরুজনের প্রতি অধিক ভক্তি কব পূৰ্ব্বাপেক্ষা দ্বিগুণ দেবতাপূজা কব মুনিগণের সেবাতে বিশেষরূপে আদবপ্রদর্শন কর কাবণ মুনিগণ প্রধান দেবতাস্বরূপ , সুতবা যত্বপূৰ্ব্বক র্তাঙ্গাদের আরাধন করিলে তঁহার অভিলষিত ফলজনক অতিভুর্লভ বরও দিয়া থাকেন। (থ) পুরাণ ও ইতিহাসে শুন যায় যে পূৰ্ব্বকালে বৃহদ্ৰধনামে মগধদেশর রাজা, মহর্ষি (१) जनआन्तरविहित । (२) यावत् । (३) गुरुभक्तिम्। (४) दैवतापूजाम् । (५) परिचर्याप्त । (६) दुज भानामपि । (७) श्व,यन्त । (=) कौशिकप्रभावात् चण्डकौशिकप्रभावात्, चण्ड़कौशिकप्रसादप्रभावात् । ५९) मगधेशी । (१ ) णमाइ गप्रतिमम् । (११) चतुष्षषखपराक्लमम् षझरतुष्यभुशषजम् । (९९) परिषत वया बिभा ।