পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२२० कादम्बरो पूर्वभागे विभाण्ड़कमहामुनिसुतस्य ऋथश्रृङ्गस्य प्रसादात् नारायणभुजानिवाप्रतिष्ठतान् उदधीनिवाचोभ्यानवाप चतुर पुत्रान (द) । अन्ध च राजषयस्तपोधनानाराध्य पुत्रदशनामृतखाद (१) सुखभाजी बभूवु (ध) । प्रमोघफखा हि महासुनिसेवा भवति (२) (न) । प्रहमपि खलु देवि । (२) कदा समुपारुढगभ भराखसा मापाण्डुरसुखौम् () आसत्रपूर्णचन्द्रोदयामिव (५) पौर्णमासोनिशा देवी द्रद्यामि (१) (प) । कदा मे तनयजन्म्न-प्रोत्सवानन्द निभरी हरिथति पूर्णपात्र परिजन (फ) । कदा हारिद्रवसनधारिर्गी सुत सनाथोत्सङ्गा दाँौ रिवोदित (७) रविमरणुड़ला सबालातपा मामानन्दयिष्यति देवी (ब) कदा सर्वौषधि بمبیی هستیم raی (थ) उतामेवाथ दृष्टान्त न द्रढ़यति श्र यत इति । चण्ड़कौशिकप्रसादात् विश्वामित्रानुग्रहात् । मगधेषु मगधनामकर्दश । बड्डत्वव दित्यादिना बहुवचनम् । अप्रतिरष्य प्रतिपचरहितम् । (द्) दृशेति । परिषतबया धपि इद्धीऽपॆौत्यथ । विभाण्ड्झगामा यो मच्ामुनिस्तस्य सुतस्तस्य । षप्रतिचतान्। चन्द रनिवारितान्। उदधीन् समुद्रानिव अद्योभ्यान् यजेथान् अनुद्देखनौर्याय । पुवान् रामचन्द्रादौन्। अवाप लेझे ! थत्र पूर्णोपमयी परयरनिरपेचतया संसृष्टिरखडार । (घ) अन्य कृति ! अन्य दिलौपादय । पुत्रदश जीव अमृत तस्य खादैन श्रतुभवेन सुरनु भजन्त ये ते तर्थील्ला । अत्रापि निरङ्घ केवलकपकमलङ्कार । (ग) थर्मोघेति । हि यद्मात् । षमीधफला थव्यथ फखा । (प) थइमिति । समुपाख्ढख उत्पव्रख गभख भर्रण भारैण थलस सव काय्यो सु भन्दाम् थापाण्ड्र गभथारएखभावात् चन्द्रोदयाय ईषत् पाण्डु,वण मुख वदन प्रथममागष यखास्त म् अतएव भासग्न समीपवर्ती पूण चन्द्रख उदयी यस्त्राक्षाम् पौण मासौनिशानिव दैवी मवतौम् । अत्रीपमालदार १ (ক) ইনি। নন্যান্থনীন্তৰণ ঘনত্বনিময় স্থানীৰ নয়ী যন্ত্র s परिशना मे मम पूय यात्र पूर्णानक शरीरष्टत वस्त्रमाल्यादिकमिति यावत् इरिथति बखाद्रष्यति । वर्खापक यदानन्दादखद्धारादिक पुन । थाक्लष्य ग्टद्यते पूण पाव पूर्णागकच तत् ॥ इति झाराबलौ । বিশ্বামিত্রের অনুগ্রহে কৃষ্ণবিজয়ী অতুলনীয় বাহুবলসম্পন্ন এবং প্রতিদ্বন্দ্বিরহিত জরাসন্ধ নামে পুত্র লাভ কবিয়াছিলেন। (দ) অাব বাজা দশবথ বৃদ্ধ হইয়াও মহর্ষি বিভাগুকের পুত্র ঋষ্যশৃঙ্গের অনুগ্রহে নারায়ণেব বাহুর ন্যায় অপ্রতিহত শক্তিসম্পন্ন এব সমুদ্রের স্থায় অক্ষোভণীয় ( অজেয় এব অনুম্বেলনীয় ) রামচন্দ্রপ্রভৃতি চাবিট পুত্র লাভ করিয়াছিলেন। (৪) দিলীপপ্রভৃতি অন্যান্ত রাজর্ষিগণও মহর্ষিদিগের আরাধনা করিয়া পুত্রদর্শনরূপ অমৃত আস্বাদনের মুখভাগী হইয়া গিয়াছেন , (ন) কারণ মহর্ষিগণের আরাধনার ফল অব্যর্থ হইয়া থাকে। (প) দেবি । আমিও পূর্ণচন্দ্রের উদয় নিকটবর্তী হইলে পূর্ণিমার রাত্রির স্তায় ঈষৎ পাণ্ডুবৰ্ণ বদন এ উৎপন্ন গর্ভের ভারে অলসদেহ—এই অবস্থায় তোমাকে কবে দেখিতে পাঠব ? (ফ) পুত্রজন্মের মহোৎসবে আননো মত্ত হইয় পরিজনবর্গ কবে আমাব (१) भाखाद । (२) महामुनिअन्सेवा भवति। (३) རྒ༑་ས་ཏྭ། ধৰি কৰি লৰি । (३) आपाण्डू,मुखौम् । (५) आसन्नभन्द्रीदयानिव । (६) प्रद्रत्यानि । (s) उद्मत ।