পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाम् प्रनपत्यताविषाद । २२१ पिञ्जर-(१) जटिलकेशी निहित-रचाष्टतविन्दुनि तालुनि विन्यस्त (२) गौरसर्षपीग्भिश्र भूतिलेख (२) गोरोचनाचित्रित (४) कण्ठसूत्रग्रन्थि उत्तानशयो दशनशून्य स्त्रितानन पुत्रको जनयिष्थति मे हृदयाङ्कादम् (भ) । कदा गीरीचना कपिलयुतिरन्त पुरिका करतुल परम्परा सञ्चार्यमाणमूत्तिरशेषजनाभिनन्दित (५) मङ्गलप्रदीप इव मे शोकान्धकारमुकूलयिथति चन्नुषो (म)। कदा च चितिरेण (६) धूसरा मण्डयिथति मम हृदयेन दृघ्याच सह परिभ्रमन् भवना به همه (ब) कदेति । हरिद्रया रतमिति इारिद्र तादृश वसन धारयति परिदधाति या सा तथा सुतेन पुत्रण सनाथ सहित उत्सङ्ग क्रीड़ेो यस्या सा दैवी भवतौ उदित रविमण्डल सूर्यविक्ब यस्याँ स अतएव सबालातपा नवैौनसूर्यालीकसहिता दौराकाशमिव । अत्र रविमण्डुलेन सइ नवजाततया ताचवणस्य शिशी वाजातपेन सह बालकप्रभाभासितहारिद्रवसनख दिवा च सच्च दैया सादृश्झ बीध्यमिखुपमालडार । (भ) कर्दति । सर्वौ षधिभि कुष्ठमांसौइरिद्रामिव चाशैलेयचन्दन । सुराचन्दनकपूरौमुत सवौ धधि द्युत ॥ इति राजनिघ एटीत द्र व्यविशेष पिञ्चरा पिङ्गलवर्णा जटिखा जटावत् ससलाष कैथा यस्य स । रचाथ घृतमिति रचाघ्तम् तथा ष निक्ति ख्यातिित रवाघ्तस्य विग्दु कणी यषिन् तद्धिान् तधीह तालुगि तालुदैगै विन्यस्ता अपि ता गौरसष पेण श्वेतसष पेण उमिश्रा सयुक्ता भूतिलेखा भस्वरैखा यस्य स । गौरीचना चित्रित कण्ठसूवग्रन्थिघ स्य स । अत्र मस्तकादौ सवौ षधिप्रभृतिविन्यासी रचाथ । तत्प्रमाणन्तु मत्स्यपुराणाटा वनुसन्धयम् । उतान ऊर्दानन शेत इत्युत्तानशय शौडगेऽधिकरणे च तिचकारात् कतर्युपपदे शयतेरच । दशनशून्य दन्तरहितम् थथ च श्चित प्रफुल्लम् चानन यस्य स । पुत्रक इत्यनुकन्याया कप्रत्यय । (म) कदैति। गीरीचनावत् कपिला पिङ्गलवर्ण द्रुति कातिय ख स । अन्त पुरिकाणाम् अन्त पुरखान खौर्णा करतलपरम्परया पाणिर्षणा सञ्चार्यमाणा एकस्या हस्ताटपरया हत नौयमाना मूत्ति यख स । अप्रैर्ष समस्तैज नौ अभिमदित राजपुत्रतया माञ्चलिकतया य अभ्यथि त । शीक पुवाभावनिबन्धी विषाद एवान्धकारखतम्। भत्र पूर्णाँपमालङ्कारी निरङ्गकेवलरूपकेण सड़ौर्यते । গার হইতে বস্ত্র ৪ মাল্যপ্রভৃতি বলপূৰ্ব্বক অপহৰণ করিবে ? (ব) উদিত স্বৰ্য্যমণ্ডলসমন্বিত এব নুতন রৌদ্র স যুক্ত আকাশেব স্থায় কবে তুমি হবিদ্রারঞ্জিত বস্ত্র পবিধান করিয়া পুত্র ক্রোড়ে করিয়া আমাকে আনন্দিত কবিবে ? (e) চুলগুলি সৰ্ব্বৌষধি লেপন করায় পিঙ্গলবর্ণ ও জটিল হইবে তালুতে রক্ষায়ুতের বিন্দু সিক্ত থাকিবে এব শ্বেতসর্ষপস যুক্ত ভস্মের রেখা দেওয়া হইবে এবং গোরোচনাম্বারা কণ্ঠের স্বত্র চিত্রিত থাকিবে—এই অবস্থায় উত্তানশায়ী (চিৎ হইয়া শোওয়া) এবং দন্তবিহীন প্রফুল্ল বদন পুত্র, কবে আমার চিত্তেব আহলাদ জন্মাইবে ? (ম) গোবোচনার স্তায় পীতবর্ণ কাস্তিসম্পন্ন হইবে অন্ত পুরবাসিনী রমণীগণের মধ্যে এক এক জন অপরাপরেল হস্ত হইতে নিতে থাকিবে এব সকল লোuক দেখিয়া অভিনন্দন করিবে—এইরূপ পুত্র মাঙ্গলিক প্রদীপের ন্তায় কৰে আমার নয়নযুগলের শোকরূপ অন্ধকার দূর কবিবে ? (ঘ) পুত্ররত্ব ধূলি ত ধূসরবর্ণ হইয়া আমার মন ও নয়নের সহিত (१) पिच्चरित । (२) धृतमधुविन्दुतालुविन्यक्ष । (३) भूतिलेय । (४) चित्र । (५) वदित । (६) थितितलीण ।