পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

११४ केादब्बरो पूर्वभागै ऽन्त सन्तप्यमानस्य प्रयान्ति (५) रजन्य (हि) । मामपि दहत्च वायमहि निशमनल इवानपत्यताससुङ्गव सन्ताप () (क्ष) । शून्यमिव (३) मै प्रतिभाति जगत्, अफलमिव पश्ञ्चामि राज्यम् (४) (क) । अप्रतिविधेये तु विधातरि कि करीमि, तन्झुच्थत देवि । शोकानुबन्ध, आधीयता धेयो" धन्ग्रे' च धैो , धर्षपरायणाना हि सदा समोपसञ्चारिण्य कख्याणसम्यदो भवति” इत्धवम् (५) अभिधाय सलिलमादाय खय करतलेनाभिनव पल्लवनव विकचकमलतुख्यम (६) श्राननमस्या साक्षुलेख ममार्ज (ख) । पुन पुनश्व प्रियशतमधुराभि शोकापनोदन (७) निपुणाभि धनौंपदेशगर्भाभिर्वागभिराश्खास्य सुचिर यित्वा (८) नरेन्ट्रो निजगाम (ग) । - [इ] इतौति । इत्य तानि पूर्वोक्तानि पुत्रचरित्राणि अन्यानि चालुक्लानि मनीरथणतानि आग्राविषयौक्रिय माग्रानि पुत्रख गिद्याचातुर्यादिचरित्राणि। अन्त सन्तथ्यमानस्य ताष्टशपुत्राशुत्पर्णरन्त करण एव विवौदत चर्षौरताप्रकाशापवादभयाइद्विरप्रकाप्रयत दृति भाव । ममैति मैत्र । अत्र द्वायलुप्रासी;लदार । [च] मामिति । न केवख खाम् मामपौत्यपेरथ । अत्रीपमालदार । [क] शूचमिति । जगत् शृश्यमिव प्रतिभाति गिट्टशावडम्बगाभावादित्याश्च । राज्यम् चफलमिव पश्झानि भाविनी भोक्त,रभावादित्यभिप्राय । [ख] तईॉट्टअसन्तापनिहतये कोऽप्य,पाय क्रियतामित्याह भग्नतौति । विधातरि विघे प्रतिकूख्ध इत्यथ थप्रतिविघेये मानुषचेष्टया प्रतिविधातुमशक्य सति - प्रतिकूलविधिष्ठात एवायमखाक सन्ताप इति भाव । ततकात् । मुच्यतां त्यज्यताम् । श्रीकानुबन्ध धनपत्यतानिबन्धना विषादपरम्परा । भाधौयतां रह्याप्यताम् । धर्न एव परमुत्क्कटम् अयनमात्रयी येष ते धर्मपरायणा धार्षिकास्रीष म्। अभिनवपल्लवेनेव रक्त नेति भाव करतलेन पाणिना । थसुलेखया नयनजलरैखया सद्देति साञ्चलेखम् विकचकमलतुख्ध प्रस्त्रमुटपन्नसमागम्। चस्मा विलासवत्या चानन नमाज । थव प्रथला यौतौ दितीया चार्थी उपमंत्यनर्थीरङ्गाङ्गिमावेन सद्भर । (ग) पुनरिति । गरेन्द्री राजा । प्रियग्रतषाट् बाहुख्र्धम धुरा मनीइरातानि । धचौंपदैो गभ मध्ये यासां ताभि । বিচরণ করিবে । (হ) এই সকল আরও বহুতব আকাঙ্ক্ষার বিষয় চিস্ত করিতে করিতে আমার মনে অত্যন্ত সন্তাপ উপস্থিত হইতে থাকে—সেই অবস্থায় প্রতিদিন রাত্রি অ7ত হইয়া যায়। (ক্ষ) নি সস্তানতানিবন্ধন এই সন্তাপ অগ্নির স্থায় দিবারাত্রি আমাকে দগ্ধ করিতেছে। (ক) জগৎসংসার আমার নিকট শূন্ত বলিয়া বোধ হইতেছে এই রাজ্য িফল বলিয়া মনে করিতেছি । (খ) কিন্তু বিধাতার প্রতিকূলতাচরণের প্রতিবিধান কবা যায় না , সুতরা কি করিব ? অতএব দেবি । এই নিববচ্ছিন্ন মনস্তাপ প রত্যাগ কর ধৈর্য্য ও ধৰ্ম্মে মতি স স্থাপন কর । কারণ, “মঙ্গলসম্পদ সৰ্ব্বদাই ধাৰ্ম্মিকগণের নিকটে বিচরণ করিয়া থাকে? এইরূপ বলিয়া, জল লইয়া রাজা নিজেষ্ট নুত্তন পল্লবেব স্থায় করতলম্বা নয়নজলের রেখা স যুক্ত এবং প্রস্ফুটিত পন্ধের তুল্য রাণীর মুখমণ্ডল মার্জন করিয়া দিলেন (গ) এব শোক (ং) ঘানি। হে মীৰ । (२) एयमेव । (४) थफखमिवाखिल पयामि जीवित राजच । (५) रत्यम् एवन्। (५) कमजतुष्यन्। (०) जीकापनीद । (८) कवित् खिला दृति नाति।