পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

११६ कादब्बरो पूर्वभागे द्वडगोपबनिताक्कतमङ्गलाना (१) लक्षणसम्मत्राना गवामध सस्रो (छ) । प्रति दिवसमुत्थाय ( ) सवरत्नोपेतानि फैमानि तिलपात्राणि ब्राद्मणेभ्यो ददौ (ज) । मड़ानरेन्द्र लिखित-मण्डल मध्यवति नो विविध बलिदानानन्दित दि• देवतानि बडुल (३) चतुद्दशोनिशासु चतुष्यथे (८) स्रानमङ्गलानि (५) भेजे (भी) । सिडायतनानि क्वत विविधु देवते पयाचितकानि () सिषेवे (ज) । दशितप्रत्ययानि (७) मब्रिहितमातृका (८) भवनानि जगाम (ट) । प्रसिद्वेषु नागकुल -مس۔ उपरितनविज्ञानि येष्f त । ज्ञातवुश्वकुम सुवण कलर्स । गीकुलेषु गीछेषु । हडाभि गीपबf ताभि हातानि मङ्गलानि सिन्दूरचन्दनमाख्याप पादिरुपाणि यास तासा लचएसम्पन्नाना सन्य श क्वथग्नवर्णादिसुखचणानां गवां धननाम् चधस्तले सखौ स्वातवतौ । (अ) प्रतौति । हैमानि सूवण मयानि । (भी) महति । महानरैगद्रण प्रधानभूतव द्य न लिखितम् यद्धित यत मण्डल वशुलरैखा तस्य मध्य वति नौ सतौ बहुलपचस्य क्वणपचस्य चतुद्द शैौनिशासू चतुर्णा पथ समाहार सम्मलनरह्यान मति च.१°पथ तअिन्। विविधान नानाप्रकाराण बर्खौनामुपहाराग दानेन आनन्दिता दिग देवता दिक पाला येषु तानि खाग रुपागि मड्रग्जानि भजै विहितवर्ती ! (अ) सिद्ध ति । क्वतानि अपि तानि विविधानि देवताभ्य उपयाचिसकानि यदि में पवलाभ स्यातदी पर मप्य वमेव प्र६यम् इत्यङ्गौकारपूव की पहारा वेषु तानि सिद्धायतनानि यlगि€ोषाणि सिर्षव म तपूष कमीथितवती । दौ८ते यतु दैवरपौ मनोराज्यस्य सिद्धयं । सपयाचितक दिव्य दीइट तद्दिदुबु धा ॥ इति जटाधर । (z) दशि तेति । दशि ती मातृकाभिरेव लोके प्रकाशित प्रत्यय भभिलषितफलदानेन विश्वासी येषु तानि €विहितानि मातृकाणां ब्राझीप्रभृतीनां भवनानि ग्टन्नाणि । मातरथ- ब्राझी मान्नश्वरौ चण्डौ वाराही व णवैौ तथा । कौमारौ च व चामुण्डा चञ्चि कैत्यष्टमातर ॥ মাল্যাদিৰাবা ভূধিত স্বলক্ষণসম্পন্ন গরব নীচে বসিয়া পবিত্র পবিপূর্ণ নানাবিধ পুষ্প ও ফলসংযুক্ত আম্র ও বটপ্রভৃতি ক্ষীবিবৃক্ষেব পল্লবসমম্বিত ও সবল রত্বপূর্ণ সুবর্ণময় বলসের DB BB BBBBBS SSSBBS gBBB DS DDB DDD OBBB BBBB BBB BBB তিলপত্র ব্রাহ্মণদিগকে দান ব িতেন। (ঝ) কৃষ্ণপক্ষেব চতুর্দশীব রাত্রিতে চতুষ্পথে DDStS ggB BBBB SBSS BBB BBB BBBB BB BBB BBBB BBBB দিকপালগণকে সন্তুষ্ট কবিয়া মাঙ্গলিক স্নান কবিতেন। (এ) অমাব যদি পুত্র হয়, তবে পু বায় এইরূপ উপহাব প্রদান কবি এ রূপ মা সিক করিয়া দেবতাদিগকে নানাবিধ উপহার প্রদানপূর্বক ভক্তিপূর্ণচিত্তে সিদ্ধক্ষেত্রেব সে বা বরিতেন। (ট) মাতৃগণ লোকের অঙীষ্ট ফল প্রদান করিযা যেখানে বিশ্বাস জন্মাইয দিয়াছেন নিকটবৰ্ত্তী সেই সকল ব্রাহ্মী প্রভূতি মাতৃকাগণের মন্দিবে গমন কবিতেন। (ঠ) বিখ্যাত সৰ্পময় হ্রদে স্নান করিতেন। [१] मझखा । [२] उत्थायोत्थाय । [३] बइलपच । [४] चतुष्यधेषु । [५] स्वपन । [६] छतविचित्र झतविविधदववीप । [७] प्रत्यार्दशानि । [८] सäिध नमाढका सब्रिस्तिमाढका ।