পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৪৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

{ की थाया पुत्रलाभार्धविलासवतोव्यवहार । २२ e कूदेधु मूमल (ठ)। प्रश्खत्थप्रभृतीनुपपादितपूजान्महावनस्प्रतीन छातप्रदचितप्रा ववन्द (ड) । दोलायमान वलयेन ( ) पाणियुगलेन स्राता (२) खयमखण्ड़सिकय मम्मादित (३) रजतपात्र (४) परिग्टहीत वायसेभ्यो दध्योदन बलि मदात् (ढ) । अपरिमित कुसुम ध पविलैपापूप ( ) पत्नल पायस-लाज-(६) कलिता मइरहरम्बादेवी-( ) सपय्यामाततान (प) । खयमुपह्रत्(_) पिण्डपात्रान् भक्तःि ”वृणेन मनसा सिद्धादेशाव्रग्नच्तपणकान पप्रच्छ (त) । विप्रग्निकादशवचनानि बहु मैंने (थ) । निमित्तन्नानुपचचार (द) । शकुनज्ञानविदामादरमदर्शयत् (ध) । ཅ་། [3] प्रप्ति द विति । प्रसिबू पु म जनेन बाध्याया अपि पुवजनकतया विख्यातेपु नामकुलस्य कुदैषु पत्रगाना म वार्सौभूतखातेषु ममज्ञ संश्रीिमञ्जल क्तवतौ । [ड] अत्रत्य ति । क़त प्रटचिण यया सा उपपादिता विहिता पूजा येषां तान् । महान्तो ये वनस्प्रतय पुपईौना फलवती इच तान् । ववन्द नमद्यकार । [=] दोलाये त । स्वात फ़तखाना सतौ स्वयमात्मनव दोलायमाने चपनि वलये यस्य तेन । अखण्ड़ रचतै वि य धन्धिपुष्जाव सम्पादित निष्पीf तम् । दृध्योदनच ल दधि म'श्रतन्निडपमुपक्रम् । वायवेभ्य कक्षभ्य । [ग] थपरौति । थइरह प्र तदनन् अपरिमितंब हुभि कुसुम ध पं विजेर्पश्वन्दनादिविलैपनद्रब्यो। थपूप पिष्टक पलल मा ९ पायस परमात्र लाज धान भिष कलित सम्याटिताम् अग्व दैया दुर्गाया सपर्यो। पूजाम् षाततान क्तवतौ । [त] स्वयमिति । भतिप्रवणेन भति पृतन मनसा म्वधमात्मनव उपद्धतानि उपलौकितानि पिण्डपात्राणि भव्रभाजन िवैभ्यतान् सिद्धा सफला भ दैगा आज्ञा 'क्यानि येषां तान नन्नध्बपणकान् दिगश्वरान् बौश्च विशेषान पप्रच्छ पुंवी मे भवन वा ति निश्वसितवतौ । बधिरमिव पुत्रस्त मवत् इति वेद्मौ बईयुत ।{मौषा सिङ्घादैशतया अमीष्टसिद्धि स्यादित्याशवैनेति भाव । [थ] विप्रेति । विमन्निकानां ग्रमाग्रभगणनाकारिपौनां स्रीणाम् थार्दशवचनानि भाशावाक्यानि वइ मेंले थादद्र । विप्रत्रिका त्वौचणिका द वज्ञा इत्यमर । [८] निमित्तीति । निमित्तानि ग्रभाशुभसूचकानि नयनस्प्रन्दनानि जानति ये ते तथीशाखान् उपचचार उपय *ौ त वगम थ मिति भाव । (ড) পূঞ্জ ও পদক্ষিণ করিয়া অশ্বথপ্রভৃতি ম বৃক্ষদিগকে নমস্কাব করিতেন। (চ) স্নান করিয়া, নিজেই রূপার পাত্রে কবিয অক্ষত ধান্ত স যুক্ত ও দধিমিশ্রিত অয়েব উপহাব কাকদিগকে দিতেন তখন র্তাব হস্তের বলয় চলিতে থ কিত। (৭) প্রতিদিন অপরিমিত পুষ্প ধূপ অনুলেপন পিটক মাস পাস ও খ্যার দুর্গাদেবীর পূজা করিতেন। (ত) নিজেই ভক্তিযুক্তচিত্তে অয়েব পাত্র উপটৌকন দিয়া সত্যবাদী উলঙ্গ বৌদ্ধম্মানীদিগকে জিজ্ঞাসা করিতেন ( য আমাব পুত্র হইবে কি না)। (থ) দৈবস্ত্রীলোকের আদেশবাক্যের [१] मणिवलयेन । [२] क्वतखाना । [३] भखखितसिकथकुसुन । [४] रजतपात्र ! [५] चपरि मितध मविखैपां । (५) पायसबखिम् पायसपखिराज ! (S) ज्यष्ठार्दवैौ । (८) उप्राहित उपाहूत ।