পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৫১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२३० कादग्बरो पूर्वभागे लोकनसुखम । अदा खुलु मयापि निशि खन्ने धौतधवल-[ ] वाससा शान्तिमूतिना [ ] दिव्याक्कतिना द्दिणेन विकच चन्द्र-[ ] कलाव<ातु दलशतम, आलोलकेसरसहस्त्रजटालग, मकरन्द [...] विन्दु सन्ड्रोइवर्षि [ ] पुण्डरीकसुत्सङ्गे देव्या मनोरमाया निहित दृष्टर (न्) । श्रावदय॥न्त द्रि प्रत्यासत्रमानन्दमश्रजातानि ( ) शुभानि निमित्तानि ( ) (व) । किकू (८) श्रन्धदानन्दकारणमती भविष्यति (८) । श्रवितथफला हि ( ) प्रायोनिशावसानसमयदृष्टा (११) भवन्ति खप्रा (ग) । सर्वथा नचिरे गोव ( ) गान्धातारमिव धौरेय राजर्षीणा (१ ) भुवनानन्दहेतुमात्मज जनयिष्यति देवो (ष)। शरतकालकमलिनोव (१६) अक्वितिय स्य तेन हिजेन केनचित् ब्र झणन । विकच प्रस्फटम् चन्द्रकलावत् भवटात श्व त दखानां शत यस्य ततँ স্থাণ্ডাষ্ট্ৰল_ৰম্বলি कैसरसइस्र ण কিম্বন্ধদুইন जटाल जटिख ताट्टश केसररुपजटाबिशिष्टमित्यथ । प्राणिस्यादातो मत्वथ थ लच । मकरन्दविन्दू ा मधुकगानां सर्दीइ समूह वष तौति तत् पुण्डरीकं च तपप्रम्। मनीरमायासदाख्याया निजभार्याया उत्सङ्ग क्राड़ी निहित स्थापितम् । इति मयापि रूप्रै दृष्टमिन्विय ! षत्र चन्द्रकलाविद्ातति लुभीपमालङ्ार । (१) भा३°योति । भग्रजातानि प्रथमोत्पन्न नि शुभनि निमित्तानि लघणानि प्रत्यासन्नम् अघिरमाविनम् आगन्दम् मावदयन्ति सूचयति । (ग) किंच ति । चतोऽन्धं किमानन्दकारणं মঘিনীযৰ । ननु स्वप्रटश नमात्रमेव कथमीदृगानन्द कारण मत्याह थवितथेति । हि यस्मान् । प्रायी बाहुल्य न भवितथ सत्यम् चवश्यग्भावैौत्यथ फख येषां त । (*) *तएवछ सव थति । दैवौ विलाप्तवती मान्धातार युवनाश्वपुव सूर्यव शौयराजविशेषमिव राजर्षीणां घोर्रय धुरन्धर अिष्टम् । भबीपमालडार । नचिरण त गमिककौंक्कतनकीgथ। इत्यावित् नश्वाशादिषु नज प्रष्टात्य ति नलीपाझाव । स्वप्रश्वत्तान्तास्तु ब्रद्वाव वत्त मत्स्यपुराणादावनुसन्ध या । همتری તેને મ {ল পুত্রেব মুখকমলদর্শনের সুখ অনুভব করিতে পাবিবেন। আমিও আজ বাতিতে BB BiSYKSSBBBB BBB BBBBBBB SBBB gg BBBBB BB BBBS BBBB BBBB BB BBBS BB BBBB BB BBB DD S BBBBBBB BB gg TBB BBBBB BBB BBB BB B BBBBBBB BSBB BBBSB BBB BBS SBS BBSB BBBBB BBS KBBK KDDS BBBB BB B D BB SBB B0 S BBg BBBS DDS BBBBS BBBB BBB BB B DDB BBBS B BBBB CS BBB BB BBBS BB BBBB BB KBB BB DDD B BS SDS BBBB BBB (१) धौतसकख धौतसकलधवल । (२) प्रशान्तमूमि ना । (३) विकचचन्द्र ! (४) जटाल मकरन्द जटिखमकरन्द । (५) विन्दुमौकरवषि । (६) भग्रजातानि भानन्दपातौनि भध पातौनि थग्पातौनि । (७) शुभनिमित्तानि । (८) कि वान्यत् प्रियतर परमानन्द भधिकानन्द । (९) विद्यत । (१) च । (११) समव दृष्टा । (१२) नचिरेण थचिरेण । (१३) सव राजर्षोंणां । (१४) ग्ररत् कललिनौद !