পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৬৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ካሄ። कॆांदंबरो पूब'भागी प्लेष लोहिताभिलेखाभिरालिखित खतिक भतिजालसुपरचयता, (ख) हारिद्र द्रव ( ) विच्छ रए, परिपिञ्जराम्बर (२) धारिणी भगवती षष्ठोदेवी कुव ता, (ग) विकच-पचपुट विकट शिखण्ड़ि पृष्ठमण्डला ( ) धिरुढम प्रालील लोहित पट घटित पताकम उल्लसित शप्तिादण्ड़ प्रचण्ड़ काति कैय सङ्कटयता (४) (घ) विन्यस्ता नज्ञक पटन्न पाटल-मध्यभागो सूर्याचन्द्रमसावाबभ्रता (ड) कुडु म-पद्ध-पिञ्चरो छताम् ऊडू प्रोत कनकमय यव-निकर-कण्टकिताम प्रविरल लग्न गौर-सिद्धार्थकप्रकरतया ( ) काञ्चनरसखचितामिव मृग्झय गुटिका कदम्बमान्ना विन्यस्यता (च) ہیمیم میر ہم سیسہ بسم.مصماrسےہم --------۔ --۔--------------۔----- ---------- SSAS SSAS SSAS SSAS SSASAMSMMAAA AAAASAASAASAASAASAASAASAA AAAS مبهمی - खाक्कितामिश्विहितामि । कुसुन्धान कुसुन्भपुष्याण ये केसरखवा किञ्चरककणास्तषाम् आन्न क्षेण सयौगैन लोहिता रज्ञावर्णास्ताभि लेखाभिलि पिभि थालिखितानां चिद्वितानां खस्तिकभक्तौनां त्रिकोणरचनाविशेषाणां जाल समूहम् उपरचथता विदधता । (ग) इारिद्रति ।। हरिद्राया धयमिति हारिद्री यी द्रक्षो रसतन यद्दिष्ट्.रुष_रष्वन तेन परिपिचर स्रव त पिङ्गलवण म् थम्बर वस्त्र धारयति परिदधाति या सा तथीला ताम् । पछीदेवी षष्ठौददौप्रतिमां कुव ता पिष्टतण्डुल वि दधता । (घ) विकचेति । विकचेन प्रस्फ़ टेन विस्त तेन पचपुटेन पचइयेन विकट विशाल यत् शिखण्ड़िनो मय रस्य पृष्ठमयड़ल तत्र धधिरूढम् भारूढम् । भाखोला चञ्चला लोहितपटघटिता रज्ञावण वस्त्रनिर्मिता पताका यस्य तम । तथा उल्लसितेन उत्तीख्य ग्टहीतन ग्रप्तिीदण्ड़न एतिानामकास्त्र ण प्रचण्ड़ी भयङ्गरसतम कारि,कैय कारि कैयप्रतिमां सङ्घटथता तण्ड् जपिष्टं न व कुव ता । बाजकरचाथ मे तत् प्रतिमावधनिर्झाणमिति बोध्यम् । (ङ) विन्दस्तति । विन्यस्तन अपि तेन अलप्ताकपटलेन खाचारससमूह्रैन पाटलौ आरक्तैौ मध्यभागौ यथैोर्खौ सूर्याचन्द्रमसौ सूर्याचन्द्रमसी प्रतिमाइयम् भाषधता तण्ड़ खपिट नव कुव ता । (च) कुड मेति । कुड्,मपढन गाढकुड नरसेन पिक्करौक्कत पिङ्गलयणैक्कताम् । ऊउँ उपरिभागै प्रोता स्य ता निखाता ये कनकमया सुवण निर्मिता थवा तेषा निकरेण समूहेन कण्टकिता सञ्चातकण्टका तां विषभौ। क्लतामित्यथ । भविरल घन यथा स्यात्तथा खग्न ससन गौरसिद्धाथ कानां श्व तसष पाणां प्रकर समूही यत्र तख भावस्तया इतुना काञ्चनरसैन तरलौक्कतसुवर्ण न खचित लिप्ताभिव ह्यितामिति क्रिथीत्ग्रेचालङ्कार । स्वग्प्रय লেপটকে আবাব চিহ্নিত করিতেছিল কুসুমকুলের কেসবরেণুৰ স যোগে সেই লেপট বক্তবর্ণ হইয়াছিল সেই লেপস্বারাই আবার চিত্রিত স্বস্তিক (ত্রিকোণাকার দ্রব্য) নিৰ্ম্মাণ কলিনেছিল (গ) কেহ, ভগবতী ষষ্ঠীrদবীর প্রতিম নিৰ্মাণ কবিয়া তাহাকে হরিদ্রার বসে রঞ্জিত পিঙ্গলবৰ্ণ বস্ত্র পবিধান করাইতেছিা (ঘ) কেহ পক্ষযুগল বিস্তৃত কবীয় বিশাল ময়ূরের পৃষ্ঠে আরূঢ় চঞ্চল রক্তবর্ণ পতাকা সমন্বত এবং শক্তি অস্ত্র উত্তোলন করায় ভয়ঙ্কর মূৰ্ত্তি এইরূপ কাৰ্ত্তিকেয় প্রতিমা নিৰ্ম্মাণ করিতেছিল , (ঙ) বেহ মধ্যস্থান আলতাব রসে রক্তবর্ণ কবিয়া চন্দ্র ও সুৰ্য্যের প্রতিমা নিৰ্ম্মাণ করিতেছিল (চ) কেহ কেহ, বস্তৃতব মৃত্তিকাব গুটী সাজাইয়া রাখিতেছিল , সেগুলি বুকুমের জলে পিঙ্গলবর্ণ করা হইয়াছিল - () कारिद्रद्राव चरिद्रद्रव (૨) पिकरिताश्वर ! (३) शिखफिड़मण्ड़ख शिखपृष्ठमण्डल । (४) संघडूयता । (५) प्रकारतया ।