পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৭৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२५२ कादब्बरो पूर्वभागे रश्मिभिरिव विरचितावयवम् (१) (भ) अनभिव्यता सुखपञ्चकमिव महासेनम्, (म) सुरवनिता-करतल-(२) परिभ्रष्टमिवामरपतिकुमारम, (य) उत्तप्त कख्याण कार्तखर-भाखरया खदेहप्रभया पूरयन्तमिव वासभवनम्, (र) उङ्गासमार्ने सहज भूषणरिव महापुरुषलचणरुपेतम्, (ल) प्रागामि (२) कालपालन प्रक्लष्टयेव (४) विया समालिङ्गितम प्राङ्गादहेतुमात्मज ददश (व) । विगत निमेष निश्वल पद्मणा च सुडुमुंड्ड प्रस्वष्ट सङ्घटितानन्द (५) वाष्य पटल-() झुततारकैण दूर-(s) विस्फारितॆन स्निग्धं न चक्षुषा पिवग्निव प्रालपझिव स्छ्शविव मनीरथसह्रिस्न प्राप्तदर्शन सस्पृहमीचमाण (८) तनयानन सुसुदे क्वतक्कखच्चात्मान मेने (ग) । ہمی ہی یہی. बालातपच्छ द न वैौनसूर्यालोकखण्ड़ । पद्मरागस्य तदाख्यमणे रश्मिभि किरण । अत्र तिसणामेव क्रियीत् प्र'चाषf मिधो निरपेचतया संस्ठ ध्ट । (म) अनमीति । अनभिव्यक्तम् अप्रकाशित मुखपञ्चक यस्य त षषां मुखाना मध्यै थाविभूत कमात्रमुख मित्यर्थ महासैन कात्ति कैयनिव श्रित परमसुन्दरलादिति भाव । अत्र द्रब्यीत्ग्रेचालडार । (य) सीति। सुरवनिताया पालयित्रा दैवयीषित करतलात् परिश्वष्टम् असावधानतया विद्युतम् अमरपति कुमार देवराजशिशुसूत जयन्तमिव ताट्टशकान्तिमत्त्वादिति भाव । अत्रापि द्रव्यीत्य चा ! (र) उत्तप्तति । उत्तप्त व क्रना सन्तप्त यत् कख्धाणकान्त स्वरम् उत्कृष्टजातौथ सुवण तइत् भाखरया दौप्तिमत्या । अव जुमीपमाक्रियैोत्मिचयोरञ्चाद्विभावैन सङ्कर । (ख) उल्लासेति । सह्रजभूषण रिव खाभाविकालद्धारैरिव उड़ासमान स्यट प्रकाशमानौँ महापुरुषाण लचर्ण शह्वध्वजादिचिश उपैत युक्तम्। अत्र जालुत् चालद्धार । (ख) भागामौति । श्रिया खप्मा यागामिनि काले भविष्यत्समये यौवनालौ यत् पालनम् भात्मनी रचण तेन प्रष्ट्रष्टया सन्तुष्टथा सत्या समालिङ्गितमिव परमसुन्दरखादिति भाव । अत्र क्रिीत्प्रेक्षालङ्कार ! म इलाद छैतुम् आनन्दजनकम् धात्मज्ञ पुत्रम् । (श) विगतेति । बिगतेन निमेषेण हेतुना निश्वखानि निसान्दानि पद्माणि ली मानि यस्य तेन मुजुमु शुर्वार वार प्रस्वष्ट पाणिना अपनौतमपि पुन सङ्कटितमाविभू त यत् भानन्दवायपत्रलम् आनन्दान्नुसमृइ तेन प्त ता क्लिन्ना तारका यस्य तेन दूरविस्फारितेन अत्यन्तप्रसारितेन खिग्र्धन स्रो हव्यञ्चकेन चन्नुषा पिवत्रिव चुश्वव्रिव श्रास्तपत्रिव (ম—য) পাঁচখানি মুখ প্রকাশ পাইবার পূৰ্ব্বে একমুখ কাৰ্ত্তিকেয়ের স্থায় এব কোন দেবীব হস্ত হইতে নিপতিত দেবরাজের শুিপুত্রের ন্যায় বালকট দাপ্ত পাইতেছিল, (খ) উত্তপ্ত উত্তম সুবর্ণের ন্যায় দীপ্যমান স্বকীয় কোন্তিতে সেই স্থতিকাগৃহ যেন পরিপূর্ণ করিতে ছিল, (-) স্বাভাবিক অলঙ্কারের স্থায় মহাপুরুষের সমস্ত লক্ষণই তাহতে প্রকাশ পাইতে ছিল (ব) ভবিষ্যতে ইনিই আমাকে প্রতিপালন কবিবেন ইহা মনে করিয়া সন্তুষ্ট হইয়াই যেন লক্ষ্মী তাহাকে আলিঙ্গন কবিতেছিলেন , ( ) তখন রাজার নয়নে নিমেষ ছিল না, লোমগুলি নিম্পনা হইয়াছিল, বাব বার মার্জন করিতে থাকিলেও আনন্দাশ্র পুনরায় (R) रचितावबषम्।| (ર) वार ! (३) आगमि । (४) कचिनू प्रवथक्दी नाति । (५) सङ्गश्तिा गन्द । (६) वायविन्दु । (७) दूर । (न्) निरौचमाण ।