পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৭৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथाया बालकवणना । 냈를 समृद मनोरथ शुकनासस्तु शर्ने गर्ने रङ्गप्रत्यङ्गान्धख (१) निरूपयन् प्रीति विंस्फारित लोचन (२) भमिपालमवादीत्-“देव ! पश्य पश्झ, (३) अस्य कुमारस्य गभसम्योडनवशादपरिस्फुटावयव (४) शोभख्यापि माहात्मयमाविभावयत्ति (५) चक्रवत्ति चिक्लानि (ष)। तथाड़ि, अरय सन्ध्यांशु (६) राप्ताबाल शशिकलाकारे ललाटपट्टे नव-नलिन-नाल (०) भङ्ग तन्तु तन्त्रीयमूर्ण परिस्फ् रति (स) । एतद्दिकच पुण्डरीक-धवल कर्णािन्तायत सुहुसु इन्मिषितेंध वलय मनीभाव व्यञ्चयन्त्रिव स्त्र भत्रिव ससअत्रिव सन् झनीरथानामभिलाषाण सहस्रोण प्राप्त दशन यस्य तत् तनयागर्न पुत्रमुख सस्य इम् ईचमाण पश्झन मृमुदे औती बभूव भात्मानञ्च कृतकृत्य छाताथ मेने मनसि चकार चिरा दाशपूरणादिति भाव । अत्र पिवब्रिवेत्यादौ तिसणामेव क्रियोत्प्रेचाणां मिथी निरपेचतया सखटि । (ष) समृडति । समृद्धमनोरथ सम्प गर्याभिलाष । भस्य बालकस्य भङ्गानि हस्तपदादौनि प्रत्यङ्गानि घइ.ख्यादौनि च तानि निरुपयन् नि शेषेणावलीकयन् । गभ ण गर्भाशयेन सन्यौड़नवशात् भल्यावकाशतया नितान्त य तनाकरणात् थपरिसफ्रा सव तीभावेनाब्यज्ञा अवयवानामब्रानो शोभा यस्य तादृशस्यापि सत चक्रवति चिज्ञानि साव भौमलचणानि माहात्मा मावि महापुरुषत्वम् आविर्भावयति दीतयति सूचयति । (स) अथ कानि नाम चक्रवत्ति चिक्लार्नौत्याइ-तथाद्दीति । सन्याशुभि सन्ध्यारार्ग रज्ञा स्लीरुिता थाखा स्तीका यईमावा या शशिकला तइदाकारी यस्य तसिान ललाटपट्टे भाज़फलके नवी नतन प्रशुष्क यो नखिन नालभङ्ग पद्यनालखण्ड तस्य तन्तुवत् सूत्रवत् तन्यौ सूक्षा इय दृश्यमा । ऊर्णा च युगलमध्यवृत्तौ । लीमावरी परिस्फ़्रति विराजते । भत्र लुमीपमाइयस्य परस्परनिरपेचतया ससृष्टि । ऊर्णा मेषादिलीचि स्यादावत चान्तराश्ववी । इत्यमर । तथा च भरत-भ्र,हयमध्ये स्रणालतन्तुसूद्म शुभायत एक प्रशस्तावर्ती मन्नापुरुष एजश्चण चकवक्यौदौला मच्हाधीग्लिाश्च भवति । (६) एतदिति । विकचपुण्ड्रीकघवज प्रष्फुटितश्रेतपद्मक्षत् श्रध कर्णान्तायत कष समौपपर्यन्तविश्त तम्। উৎপন্ন হুইয়া তারযুগল প্লাবিত করিতেছিল—এইরূপ অত্যন্ত উৎফুল্ল ও স্নেহব্যঞ্জক নয়নের ভঙ্গীতে রাজা যেন বালকটকে চুম্বন করত আলাপ করত ও আ লঙ্গন করত বহুতর অভিলাষে প্রাপ্ত তাহার মুখকমল সম্পৃহভাবে দর্শন করিয়া আনন্দিত হইলেন এবং আপনাকে কৃতাৰ্থ ম ন কবিলেন। (ঘ) পূর্ণমনোরথ শুকনাস ধীরে ধীরে বালকের অঙ্গপ্রত্যঙ্গ নিরীক্ষণ করিয়া আনন্দ প্রফুল্লনেত্রে রাজাকে বলিলেন– মহারাজ । দেখুন দেখুন জননীক্তপ্তবযাতনায় এই বালকটর অঙ্গে সকল শোভা পরিস্ফুট না হ’লেও সমাটের লক্ষণগুলি ভাবী মহাপুরুষত্ত্বের স্বচন। করিতেছে , দেখুন—সন্ধ্যারাগরঞ্জিত অৰ্দ্ধচন্দ্রাকার ললাটদেশে পদ্মের সদ্যোভগ্ন নালখণ্ডের স্বত্রের স্থায় স্বল্প এই লোমাবৰ্ত্ত বিবাজ করিতেছে । (স) প্রস্ফুটিত শ্বেতপদ্মের ন্যায় ধৰলবর্ণ বক্রলোমস যুক্ত ও আকর্ণবিস্তৃত এই নয়নযুগল বারংবার উন্মীলনদ্বারা স্থতিকাগৃহকে যেন DDBBBS BBB S SBS BB BBB BB BBB gg BSBB BBBBBB BBBBBB (१) बालख । () tDDDDBB ttDDDBBBB BBBBBBBS (४) चसप्तटावयव । (a) भाविर्मावयन्तौव । (६) सन्ध्याशुक । (७) नलिन ।