পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৮৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२६४ कादब्बरो पूर्वभागे सहजा चास्याजस्रम (१) अभ्यस्थतो वृकोदरस्येव शैशव एव (२) प्राविबभूव सव लोक (३) विस्रनयजननेी मच्हाप्राणता (ड) । यदृच्छ्या क्रीडताऽप्यनेन करतलालम्बित-(४) कणपल्लवावनताङ्गा सिड़किशोरक (५) क्रमाक्रान्ता द्रव गजकलभाखलितुमपि न शेकु (च) । एकोकेन छापाणप्रहारेण तालतरुन् (६) मृणालदण्ड़ानिव लुलाव (क्क) । सकल राजन्य-व श वन दावानलस्य परशुराम स्येवास्य नाराचा शिखरिशिलातलभिदो बभूवु (ज)। दश पुरुष सवाहनयोग्योन चायोदण्ड़न धममकरोत् (भ) । ऋते च महाप्राणताया सर्वाभिरन्याभि थईो । मन्य खखतावतैौमेव शिचामुपपादयन्तौ बाणस्य लेखनौ सहसैव भप्रमुग्वौ जाता इतरथा वष शैतनापि मुनिजगदुल भाँ यीगसिद्धिमपि कुमारखालेखीत्। (ड) सइजेति । किञ्च ति चाथ । श्रजस्र निरन्तरम् भभ्यस्यत शियमाणस्य भस्य चन्द्रापौडस्य हकीदरस्य हितायपाण्ड़वस्य व शैशव एव सहजा खाभाविकौ सर्व षा लीकानां विस्मयजननौ चाश्वर्यजनिका महाप्राणता भतौव दौहिकश्लम् । अत्रीपमालड़ार । (च) यदृच्छयेति । यदृच्छया खच्छ्या कौडतापि खेलां कुव तापि भनेन चन्द्रापौडन करतखाभ्याम् भव लन्वितौ भाझथ ध्रुतौ यौ कण पल्लवौ ताभ्याम् भवनतानि भङ्गानि येषां ते गजकलमा हस्तिशावका सिइकिभीरकैण सि घ्णावकेन क्रमाग्य चरणाभ्याम् आक्रान्ता द्रव सन्त चलितुमपि न शैकु कि पुन प्रइभुमिति भाव । अत्र क्रिथीत्म चालङ्कार । (झ) एक कैनेति । क्कपणप्रहारीण तरवारैराघातेन । लुलाव चिच्झेद । भत्रीपमालद्धार । (ज) सकलेति । सकला राजन्थव या चत्रियकुलान्य व व या वैणवत्तषां वनस्य समूहस्य दावानली वन वहितस्य स्रव चत्रियान्तकारिण प्रत्यध परशुरामस्य व যজ বন্ধীয় नाराचा लौहमयबाणा शिखरिशिलातख भिन् पव तप्रस्तरविनारण । भत्र शिष्टपरस्परितकपकसर्द्धौर्गीपमालद्धार । (भी) दशेति । भयोदग्डन लौइमुद्गरेण । श्रम व्यायामम् । ছন শাস্ত্র এবং অন্যান্য কলাবিদ্যা-এই সকল বিষয়েই চন্দ্রাপীড অত্যন্ত নিপুণতা লাভ কবিয়া ছিলেন । (ঙ) চন্দ্রপীড তখন সৰ্ব্বদাই ীিক্ষা ক িতেছিলেন কিন্তু সেই অবস্থাতেই (সেই ৈশব কালেই) ভীমসেনেব স্তায় তাহার সকল লোকের বিস্ময়জনক স্বাভাবিক অত্যন্ত দৈহিক বল প্রকাশ পাষ্টয়াছিল। (চ) চন্দ্রপীড় ইচ্ছানুসারে খেলা করিতে করিতেও হস্তদ্ধাবী কর্ণযুগল আকর্ষণ করিয়া ধরিলে, হস্তিশাবকগণ অবনতদেহ হইয়া সিংহশাবককর্তৃক আক্রাস্ত হইয়াই যেন চলিতেও পাবিত না । (ছ) চন্দ্রাপীড এক একটী তরবারির আঘাতে মৃণালদণ্ডের স্তায় এক একট তালবৃক্ষ ছেদন করিতেন। (জ) সকল ক্ষত্রিয়ব শেব দাবানল পরশুরামেব ন্যায় চন্দ্রাপীডের লৌহময় বাণসকল পৰ্ব্বতের পাষণজল বিদারণ করিত (ঝ) এব দশজন পুৰুষে যে লৌহদণ্ড বহন করিতে পারে চন্দ্রাপীড সেই লৌহদণ্ডদ্বারা ব্যায়াম করিতেন। (१) सइजाश्रमम् । (९) शैशवमव। (३) দ্বন্ধবিন্যজননী। (४) चाजस्वित चाकुचित । (५) सि झकिीर । (९) बाल एव तालतरुन्।