পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৯৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

২৩নে कादब्बरो पूर्वभागे अस्याक्कति , यत्सत्यमारोहणे शङ्कामिव ने जनयति (ख) । न हि सामान्यवाजिनाममानुषलीकोोचिता सकल त्रिभुवन विसायजनन्ध ईट्टश्र्रो भयन्त्था छतय (व) । दैवतान्यपि डि मुनिशापवशादुजूझितनिजशरीराणि (१) शापवचनबलोपनीतानि (२) एतानि शरोरान्तराणि (३) इ ध्यासत एव (श) । श्रूयते हि पुरा किल (६) खलशिरा नाम महातपा मुनिरखिल-त्रिभुवन-(५) ललामभूतामप्सरस रयाभिधाना शशाप , सा सुरलोकमपहायाश्खद्भदये निवेश्यात्मानमख हृदयेति विख्याता वडवा भूत्वा (६) मृत्तिकावत्या ( ) शतधन्वान नाम राजान (ल) अतौति । अस्याञ्चस्य इयमाक्कति अतितेजखितया अतौवप्रभाववत्तया महाप्राणतथा नितान्तबलशानि तथा च छेतुना सदवतेव कयाचिद्देवतया सहितेव । अत्र देवतासयोगित्वरुपगुणीत्य चालड़ र । चतएवाइ यत्सत्यमिति । यत्सत्यमित्र्थकमेवाब्यय याथाथ्र्य । (व) ननु सद`वतेवेति कथ सम्भाव्यत इत्याइ नईौति । सामान्यवाजिनां साधारणधीटकानाम् श्रहातय ईट्टश्य धमानुषर्खीकीचिता स्वर्गलीकयैोग्या तथा सकखत्रिभुवनस्य विस्त्रथजनन्य आश्चर्यजनिका नछि भवति । सुतरां सदबतवेति सम्भावनेति भाव । (ग) ननु कथ दौवतमस्याक्कतिमाश्रथैदित्याइ द वतानौति । हि यस्त्रात्। द वतान्यपि दैव अपि । उण भित शरौराणि त्यक्लदैवदैइनि । शापवचनबलेन अभिसन्यातवाक्यप्रभावण उपनौतानि उपस्थापितानि एतानि ईट्टयान । भध्यासत एव भाद्मथन्त व । सुतरामस्याक्कतावपि कस्यचिद्दवतस्याथयसम्भावनेति माब ।। (ष) नन्वौदृशौ घटना कदाचिद्दृष्टा त्रुता वेत्याइ श्र यत इति । चखिलख विभुवनस्य ललामभूतामखरूत्र खकपाम् । वा जलोकस समा असरस दृति श्रीपत्युक्त वासो दशा असरस वर्षाप छत्तिकामघा । बहुत्वख सद कलमानवतेष वि गते रिति चन्द्रगीम्युतीय असरसनित्येकवचनम्। प्रयीगय कपिख्धाभ्युदयादौ- असरा व्यधित पाश्व मशून्यम् । वड़वा अश्री । सृत्तिकावत्यां तटाख्यायां राजधान्याम् । पुरा किल खा,लशिरा नाम महषि समित्कशाहरणाय वन पय्यटन् इन्त । बयमध पताम परित्रायखाषा ) नित्यान्त रवमाकख तत्प्रदैणमुपगम्य लताप्रान्तमात्रात्रितान अतलस्प्रशगत्तै पतनीन्ध्रुग्द्धान् कषिन पुरुषानालीक्य के य य मित्यपृच्छत ते च ख लशिरस पितरी वयम् तस्य तु सन्तानाभावात् तत्परमध पताम इत्यबुवन् ख ल বস্তৃক যেন অধিষ্ঠিত বলিযা বোধ হইতেছে , সুতরাং আরো ণ করিতে আমার যেন শঙ্কা জন্মাইতেছে। (ব) কারণ সাধারণ অশ্বের আকৃতি এইরূপ মনুষ্যলোকের অযোগ্য ও সমগ্র ত্রিভুবনেব বিস্ময়জনক হইত না । ( ) দেবতারাও মুনিগণেব অভিসম্পাতে নিজ নিজ শবীব পরিত্যাগ করিয়ু শাপবাক্যের প্রভাবে উপস্থিত এইরূপ অন্তান্ত শ7র আশ্রয় করিয়াই থাকেন। (৪) যেহেতু শুনা যায় পূৰ্ব্বকালে স্থূলশিরানামে কোন মহাতপা মুনি, সমস্ত ত্ৰিজগতের অলঙ্কারস্বরূপ বস্তুiনাuম অঙ্গরাকে অভিশাপ দিয়াছিলেন, সেইজন্য বস্তা স্বর্গ লোক পরিত্যাগ কবিয়া অশ্বের হৃদয়ে আপনাকে প্রবেশ করাষ্ট্রর অশ্বহৃদয় নামে কোন BB BBB BB BBBBB BBBBBB BBBBBBB BBB BBS BB DDDBB BBB (१) शरीरकाणि । (२) वचनीपनौतानि। (૨) शरीरावि । (8) Tন্ধৰিল ন্ধিৰমৰ সৰি। (५) भुवन । (६) क्कचित् भूवति जाति । (७) मूत्ति कावत्याम् ।