পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩০৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ चन्द्रापीड़ादश ने नागरोणा भावालापा । ఇte इन्य,(ब) काखित् करतल-खित स्थूलसुझाइार (१) यष्टयो रतिमिव मदनविनाश शोक ग्टहीत स्फटिकाचवलयां विडम्बयन्त्य , (भ) काश्वित पयोधरान्तरालगलितसुक्तालतास्वतनुविमलस्रोतीजलान्तरित चक्रवाकमिथुनाइव प्रदोषधिय ,(म)काखि ब्रपुरमणिससुथितेन्द्रायुधतया परिचयानुगत (२) ग्य्हमयरिका इव विराजन्य (य) काखिदछैपोतोज झित-मणिचषका स्फूतिरागेमधुरसमिवाधरपक्षवै घ्तरन्यो हर्नप्रयतलानि ललना समारुरुड्ड (र) । अन्याख मरकत वातायन विवर विनिर्गत (भ) काषिदिति । करतलैषु खितास्त्ररावशात् कण्ठै ध्वनप गन पाणिष्यैव विद्यमाना ख्य खमुक्तान हारयष्टयो हारलता यासां ता अतएव मदनविनाशन कामदैवमरगन य शोकस्तन ग्टईौत शिवाराधनाय धत स्फ़टिकाच वखय स्फ़टिकनिर्मितजपमाला यया तां रति कामपत्रौ विडण्वयन्ता भनुकूव त्य इव । अत्र क्रिीत्य चाखडार । (म) काधिदिति । पयीधरयो स्तनयाँ अन्तरालेषु मध्यै धु गलिता गतिवगात्रिपत्य समवेता मुनालता मौशिक हारा यासां ता अतएव तनुन क्लशस्य विमलस्य निर्मलस्य स्रोतस प्रवाहस्य जलेन अन्तरित व्यवहित चक्रवाकयी मि थन युगल यासू ता प्रदीषश्रिी रजनौमुखशोभा इव । प्रदोषारभ चक्रवाकदम्पत्योन द्या उभयतैौरावस्थिति प्र सञ्चा । तथा च ताट्टमचक्रवाकमिथुनौ लनयुगलानाम् तनुखीतीजल इरलतानाम् प्रदाषषोभिष ललगान स्वाद्वश्ध बोध्यम् । अर्वीपमालद्धार । (य) काश्चिदिति । नपुरमणिभ्य समुत्थितानि इन्द्रायुधानि इन्द्रधनु सट्टशनानावण प्रभामण्डलानि यासां तास भावखया हेतुना परिचयेन चिरसाहचथ्र्य ए अनुगता पश्चात् पश्वादुपच्चिता ग्टइमय रिका ग्टइपालित शिखण्डिन्धी यासां ता इव । मयरौणामपि नानावण मधपषशाखिलादिति भाव । भव मयআধামরামলীল प्रे चणात् क्रिय त्ग्रे चालङ्कार । (र) काधिदिति । अईपौतानि अनन्तरमुज झितानि चन्द्रापौड़ श नत्वरावणात् परित्यप्तानि मणिचषकाथि मणिमधपानपात्राणि याभिरुता भव मद्यानां पौतत्वन तटाधारायामपि पौतत्वमुपचारात् । चषकीऽसौ पानपाव मित्यमर । भतएव स्युरित उद्दौप्ती रागी रप्तिामा येषां त श्रधरपल्लव पल्लवतुख्यीष्ठ करण मधुरस लद्यद्रव चरन्ता स्रवन्ता द्रव अधराणामाद्र त्वादिति भाव । अत्र क्रिथीत्ग्रेघालद्धार । हर्कातलानि सौधानामुपरि भागान् मध्यतखानि च । রমণী বৃহৎ বৃহৎ মুক্তানিৰ্ম্মিত হার হস্তে ধার। করিয়া মদনবিন । শোকে স্ফটিকময় জপমালা ধাবিণী রতিকে যেন অনুকরণ কবিতে করিতে যাইতেছিল , (ম) কোন কোন যুবতীব মুক্তার হার স্তনযুগলের মধ্যে পতিত হইয়া সম্মিলিত হইতে লাগিল , সুতরা যখন চক্রবাক ও চক্র বাকী নদীর উভয়তীরে অবস্থান কবে এব মধ্য দিয়া অল্প স্রোত চলিতে থাকে সেই প্রদোষকালের ন্যায় তাহাবা শোভা পাইতে লাগিল , (ঘ) কেন কোন যুবতী মণিময় নুপুর হইতে উখিত নালাবর্ণের প্রভামগুলে শোভা পাইতেছিল তাহাতে বোধ হইতেছিল যেন গৃহপালিত ময়ূৰীগণ তাহাদের পশ্চাৎ পশ্চাৎ আসিতেছে () কোন কোন রমণী মণিময় BB BB BB BBBB BB BBBD BB B BB BBBBB BBD KBB BBBB যেন তাহার ছুরিত রক্তিম সম্পন্ন পল্লবতুল্য ওঠাবা সেই মন্ত ক্ষরণ করিতে কবিতে (१) रह्य खच्चार । (२) परिचर्यानुगत ।