পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कॅथैार्यां चन्द्रापीडदर्शने नागरोणां भावालापा' । 為ーム चुश्च्तदिव युवतिजन-निरन्तरतया नारीमया इव प्रखादा वातंक्ाक्ष-पदं कमल विन्यासे पल्लवमयमिव चितितलम्, अङ्गनानाम् (१) अङ्गप्रभा-प्रवाईण लावण्यमयमिव नगरम, श्राननमण्र्.खनिवहेन चन्द्रविख्बमयमिव गगनतलम्, श्रातपनिवारणायोक्तानित-(२) वीरतल जालकेन कमलवनमयमिव दिकवक्रबालम्, आभरणाश कलापेन इन्द्रायुधमय इवातप, लोच"-() मयूख लेखासुन्ताटीन नीलोत्पलदलमय इव दिवसो बभूव (श) । कौतुकप्रसारितनिखखलोचनानाञ्च पश्च्चन्तीना तासामादशमयार्नेोव सलिलमयार्नेोव स्फटिकमयानोव हृदयानि विवेश चन्द्रापोडाक्कति (ष) । (प्र) স্বৰ্নননি। युवतिशग निरन्तरतथा निरवकाशतथा ब्याप्ततया छैतुना प्रासादा अङ्काथिका नारौनथा स्रोभिनि थन्ना द्रव बमूबु ! भत्र विकाराथ मयट प्रत्ययात् विकार ग्य च अन्यथात्वरूपतया गुणत्वात् गुणेत्ग्रे चाजडार । DBBDDD DDDDDDDDDB DB DDDDBB DDDB DDDDDDBB DD DDD DD DDDDD पल्लबमधनिव बभूव पटकमलाना पल्लवनुख्धत्वादिति भाव । पूव वदुत्ध्र चा । थन्न गानाम् थइप्रमाया प्रवाईय निभा रेण नगर सा राजधानी लावण्झमयमिव बभूव । मुनाफलषु च्छायायां तरखत्वमिबान्तरा । प्रतिभाति यदङ्गषु तल्लावण्यमिहोच्धते ॥ इत्यब्ज्वलनौलमणि । पूव वदुत्प्रेचा । भाननमण्डलानां मुखमण्डलानां निवहन समूहैन गगनतख चन्द्रविग्बमधमिव बभूव तेषा चन्द्रविन्वतुख्धन्वादिति भाव । पूव वदुत्मचा । चातपस्य रवि DDDD DDDDD DD DDD DDDDD DDDDD DDDDB DDD DDDDD DDDDD DD DDD समूहेन टिशt चक्षाज मण्ड्जम् बामलवनमयमिव बभूव तत्क्षरतलानां कामश्चतुष्यत्वादिति भाव । पूव षदुत् प्रेक्षा । याभरणानामलडाराणाम् ध शुकलापेन किरणसमूहेन यातप इन्द्रायुधमय इव बधूव तत्करणसमूहस्त्र नानावण त्वादिति भाव । पूब वदुत्प्र चा । लोचनानां नेत्राणां या मय खलेखा किरणाबखय तासां জুলাইল मुवाईथ दिवस नीलोत्पलटलमय इव बभूव नयनकिरणप्रवाझाया गौखीत्पखटखसडयत्वादिति भाव । पूव वदुत्प्र चा । আকালিক মেঘগর্জনের ভয়ে চকিত কলহংসগণের কোলাহ ের স্তায় মধুর শুনা যাইতেছিল gBS BB BB BBBBBBB BBBB BBBBBS BB BBBB B BBBBB BBBBB বৃহৎ বৃহৎ মণিসংযুক্ত হারধারিণী রমণীগণেব কর্ণ আকর্ষণ করিতেছিল এব প্রতিধ্বনিতে বৃদ্ধি পাইতেছিল। (শ) মুহূৰ্ত্তমধ্যেই যুবতিগণ সমাছন্ন বলিয়া অট্র। লকাগুলি যেন স্ত্রীলোকময় হইল, অলক্তকরঞ্জিত পদবিন্যাসে ভূতল যেন পল্লবময় হইল রমণীগণের রী কাস্তিতে নগরট যেন লাবণ্যময় হইয়া উঠিল, মুখমণ্ডলসমূহ আকাশ যেন চন্দ্রমণ্ডলময় হ’ল, রৌদ্র নিবারণ করিবার জন্ত মস্তকের উপরে উত্তানীকৃত (চিৎ করা) করতলসমূহে দিঙমণ্ডল যেন পদ্মধনময় হইল, অলঙ্কারের নানাব েব কিরণসমূহে রৌদ্র যেন ইন্দ্র যুদ্ধময় হইল এব নয়নকিরণসমূহের প্রবাহে সেই দিনটী যেন নীলোৎপল দলময় হইল। (ষ) যে সময়ে নগরবাসিনী রমণীগণ (१) क्कचित् अङ्गगाना भिति पद गाति । (*) ভনীলিমন। (३) साभ्षसूयास्यांचन । ३७