পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथायां चन्द्रापीड़दर्शाने नागरोणा भावालापा । さぬく गान्ध । (ग) । सयमय मदनिश्वेतने । केशपाशम् (घ) । उत्चिप चन्द्राणेडदशनव्यसनिनि । काञ्चोदामकम (ड)। उत्सपय पापे । कपोलदोलायित कणयज्ञवम् (च) । अह्रदये । ग्य्इाण निपतित दन्तपत्रम् (छ) । यौवनी अक्त ! विलोक्यसे जनेन, स्थगय पयोधरभारम् ( ) (ज) । प्रपगतलज । शिथिलौभूतमाकलय दुकूलम (झ) । अलैंोकमुग्धे ! दुततरमागग्यतान् (अ) । भाव । चन्द्रलेख चन्द्रलेखाकार खलाटाभरणविशेषम् उपाछ्र उनीख्य ग्टह्राण । ढयमपि पतितचन्द्रलेखा काखित् प्रति कस्ञ्चाथित् सवित्रीतिा । (ग) उपेति । है मदनान्ध ! कामोद्दौपनया भन्वत्र दृष्टिशक्तिईौने ! भदश नवग्रात् कुसुमेषु खलित पदतया पतितप्रायत्वादिति भाव । उपहारकुसुमेषु श्रीमाद्य विकौण षु पुष्प षु खजितौ प्रश्वटौ चरणौ यस्यास्तादृशी चतौ पतचि । ताइुीं प्र'त कस्यlक्षिन् चपरिश्ावेयमुक्तःि । (ध) सधमयेति । हे मदननिश्व तने । मदनमततया च तन्थहौने ! विकौण ध्वपि कंशेषु त ननुभवादिति भाव । संयमश्य ग्रथित कुरु । सिंतती विक्षौख् कॆशॆौ प्रति कस्याश्चिदियमपि सपरि द्दासीति । (ङ) उत्क्षिपेति । चन्द्रापौडदश ने ब्यसनिनि अत्यन्तासक्तिमति । विषयान्तर्रष्चनवधावादिति भाव ! तत् सख्बोधनम् । कार्खौदामक रशनागुणम् उत्चिप उत्तैोलय । कटिदैशाञ्चरणयी पतितेल काचौदाखा प्रतिवद्ध गमनां प्रति सीत्प्रालेयमुक्तःि । (च) उत्सप येति । छे पापे । पापति । परपुरुषदम नैंोन्मत्तत्वादिति भाव । कपीखयौर्दीखायित गतिबैगादान्दोलित कण पल्लवम् उत्सपय कर्णातिकै उत्तालय अन्यथा नयनैोपरि पतितेन दय नविन्न खादिति भाष । तादृशीं प्रति क्षयाश्चित् स्राभ्यसूयेयमुक्तःि । (क) भहदय दृति । ह्रै अह्रत्यै । चित्तरहिते ! चन्द्राप ड प्रति व्रदथगमनेन दन्तपत्रपतनानवरोधादिति भाव । दन्तपत्र इतिदन्तनि गित पत्राकारकर्णालद्धारविशैषम् ! पतितदन्तपत्र प्रति कस्या श्वत् सपरिहासैयमुक्ति । (ज) यौवनीन्द्मत इति । है यौवनीन्प्रते ! तारुण्यमर्दनीन्द्मते । स्तनयीरावरणाभावेऽपि तदलवगमादिति भाव । जनेन त्व विलोक्यसै सुतरां पयोधरभादम् चावरय छैौन विशाखस्तनयुगलम् स्थगय वसनेनावृणु । अनाद्वतस्तनौं प्रति कस्याषित् सपरिछासैयमुक्ति । (भी) अपेति । हे अपगतखकज ! नितक्वदश नेऽपि वसनाशु तीखनादिति भाव । शिथिखौभूत कटोर्दश्यात् रुखलित दुकूल वसनम् थाकखय खखाने खापय । तादृशौ प्रति सीत्प्रासैयमुक्ति । سيميميه ..ممنص* সবাইয় ফেল। (খ) হে মূঢ়ে । চন্দ্ৰলেখাট৷ (কপালের অলঙ্কার) তুলিয়া লও। (গ) হে কামান্ধে! বিক্ষিপ্ত পুষ্পসমূহের উপরে চবণ খলিত হওয়ায় পড়িয়া যাইতেছ। (ঘ) হে মদচৈতন্তহীনে। কেশকলাপ বন্ধন কর । (ঙ) হে চন্দ্রাপীড়দর্শনাসক্তে । কাঞ্চীদাম উত্তোলন কব। (চ) হে পাপি7ি 1 কর্ণের পল্লব গণ্ডের উপর ছুলিতেছে , সুতর, তাহ উত্তোলন কব। (ছ) হে হৃদয়ুশূন্তে । পতিত দন্তপত্রট। তুলিয় লও। (জ) হে যৌবনেস্মত্তে । (লাকে তোমাকে দেখিতেছে , সুতরা বিশাল স্তনমণ্ডল আবৃত কর । (ঝ) হে নির্লজ্জ পরিধেয় বসন খুলিয়া পড়িতেছে তুলিয়া পরিধান কর । (এ) হে মিথ্যামুগ্ধে। (१) मागम् ।