পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩২১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३० वादब्बरी पूठ भाग अनेक-सञ्चवन-(१) चन्द्रशाला (२) विटद्ध वैदिका सङ्कट शिखरोरञ्चढ्षेरुपइसितकोलास शैल-शोभ (३) अमलसुधावदातौं सम्नालेयशैलमिव(४) महाप्रासादै,(ण) अनेक-वातायन विवर विनिर्गत युवति भ्षण किरण (५) सहस्वतया कनक श्रृङ्खलाजालकैनेवोपरिविस्तीर्णन (६) विराजमानम्ं, (त) अन्तग तायुधनिवहाभि राशोविष-कुल सङ्कलाभि पातालगुहाभिरिवातिगण्भोराभिरायुधशालाभिरुपैतम, (थ) प्रबलाचरणालप्ताक रस रज्ञा मणि शकल शिखर निलीनाशखि-कुखछीत केकारव कलकल क्रीडापवतकेरुपशोभितम्, (द)'उज्ज्वलवणकम्बलावगुण्ठित (च) अनेकैति । अनेका बडुतरा सञ्चवनानि चतु शालानि चन्द्रशाला उपरिरह्यग्टइणि विटढानि कपोत पालिका वदिका उपवशनाद्यथ बद्धभूम4ध ताभि सइटानि व्याप्तानि शिखराणि उपरिभागा यषा त । सञ्चवन न्विदम । चतु ज्वालम् कपोतपालिकाया-गु विटद्ध पु नपु सक मिति चामर । शुद्धान्त बलभौ चन्द्रशाल चौधषि वश्मनि । ति रभसं । षभमाकाशं कषन्तीति त षत्युश्च रिष्यथ ।। स १ कूजाभक्रौषषु कष इति खप्रत्यय । उपहसिता श्वापेचिकविशषशुश्वत्वातिरस्क्वता क लासश खस्य शौभा यस्त । श्रमला म सुधाभिय प! एं५ अवदाता श्तान्त । मछाप्रसाद ६ घ्दठ्ठालिकामि करण प्रालयण ख हिमाचल सद्दति सम्रालैयशंख तf व ह्यितनिति राजकुलमित्थख विशषणम् । तादृशप्रासादान हिमाचलतुख्यत्वादिति भाव । अव गुणात्म्न चालद्धार । (त) अनेकैति । भनेकैभ्यो वाताथनविवरभ्य गवाचरन्ध"भ्यां विनिर्गत युवतिभूषणकिरणानां सङ्घल समूझाँ यअिन्तस्य भावख्तया छैतुना उपरि विस्तौर्ण न प्रसारितैन कनकएङ्कलाना जाखकेन समूइनैव विराजमान तत् किरणानां कनकपड़खावत् प्रतीयमानत्वादिति भाव । भव जात्युतप्र चाखडार । (थ) अन्तरिति । भन्तगैता भायुधनिवड़ा अस्त्रसमूहा यासा तामि भतएव श्राशीविषकुलेन सप समूहन सर्खाभिब्र्याप्ताभि पातालगुइाभि पातालविवर रिव खिताभि भतिगौराभिनि तान्तभौषणाभि आयुधशालाभि रखागार रुपेत युनाम् । अत्रीपमालद्धार । (द) श्रबखति । भबलाना उप रविचरणकारिणौजा र मर्णौनां ये चरणालज्ञाकरसास्त रज्ञानि लोहितानि मणिग्रकलानि रत्नखण्ड़ नि येषां त तथा शिखरषु तेषामेव एङ्गषु निखैौनाला रिझतानां शिग्विनां मय राणां कुलेन ক্ষেণদিতের ন্তায় বোধ হষ্টতেছিল। (ণ) সেই বাজবাটীতে কৈলাস োভা তিৰস্কারী গগনম্পর্শ এপ নিৰ্ম্মল চূৰ্ণ লেপনে শুভ্রবর্ণ বৃহৎ বৃহৎ অট্টালিকাসমূহ ছিল তাহার উপরি ভাগ বহুতর চতু শাল চিলে কোঠা পায়রার খোপ এব বসিবার নিমিত্ত উচ্চ ভূমি ত ব্যাপ্ত ছিল , সুতরাং প্রতীতি হইতেছিল যেন সেই বাজবাট হিমালয়ুস যুক্ত হইয়া রহিয়াছে। (ত) বহুতর গবাক্ষরন্ধ হইতে যুবতি ণেব অলঙ্কারেব কিরণ নির্গত হওয়ায় বোধ হইতেছিল যেন উপরিভাগে সুবর্ণপৃঙ্খলের জাল বিস্তৃত করিয়া বাখা হইয়াছে তাহাতে রাজবাট টি শোভা প ইতেছিল। (থ) সৰ্পসমুহব্যাপ্ত পাতালগুহার ন্যায় অত্যন্ত ভয়ঙ্কব এবং নানাবিধ অস্ত্রে পরিপূর্ণ বহুতর অস্ত্রাগ র সেই বাজবাটীতে ছিল। (দ) বহুতর কৃত্রিম ক্রীড়াপর্বত ছিল তাহার কুতুখণ্ডগুলি রমণীগণের চরণের অলতার রসে রঞ্জিত হইয়াছিল এব ময়ুরগণ (१) संयमन संयवण । (२) शालिका । (३) सितक खासशीम । (४) श्र लेयमिव । (५) युवतिकिरण । (६) बितानेन विततने । AAS AA SAMMSAAAAAA AAAA AAAAMS