পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩২৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ राजवाटीवणना । ३०३ परिस्फुरत्साईचन्द्रनचत्रमाखेन, (र) शरदारको ऐव प्रकटितारुण-चारु पुष्करेण, (ख) वामनरूपेणव छातत्रिपदीविलासेन, (व) स्फटिकगिरितटेनेव लब्न सि हसुखप्रतिमेन, (ण) प्रसाधितैनेव (१) आलोख (२) कणपक्षवाहतमुखेन, (व) गन्धमादननाञ्जा गन्धहस्तिना सनार्थीक्कतोकदेशम, (स) उज्ज्वल पट्टकम्वल पट (२) (य) थत्युदयति । पूव कायख शरीरपूर्वाईस्य अत्युदयतया नितान्तीव्रततया तथा जघनभागख मरीर पश्वाङ्गागख च चतिवामनतया नितान्तखव तया हेतुना पातालादुतिष्ठतेव भग्वस्यापि निखादुच्चदंशीयानवलाया नौट्टयावस्यादश नादिति भाव ! अत्र क्रियीत्य चाखडार । (र) निशैंति । निशासमयेन रात्रिकालैनेव परिशुरली सव ती दीप्यमाना साईचन्द्रा थईचन्द्राकारलखाटा मरणसहिता नचत्रमाला सप्तवि शांतिसंख्यकमुक्ताग्रवितमाख्य यख तेन । सव नचत्रमाला खात् सप्तवि प्रतिमौक्तिकै रित्यमर । पचे परिस्फुरन्तौ साईचन्द्रा भष्टभीचन्द्रसहिता नचत्रमाला तारकाभ्रेणिय विान् तेन । पूर्णोपमाखडार । (ख) शरदिति । शरदारभ येष प्रक'टत प्रशाशितम् षड्ण रतापि चाख् सुन्दरश्च पुष्कर शृङ्ाय यस्य तेन । पचे प्रकटितानि प्रमुटितानि भरुणानि चारुणि च पुष्कराणि पद्मानि यझिन् तेन । पूर्णोपमा । पुष्कर पक्वजे व्योस्नेि पय करिकराग्रयी । इत्यादि विश्व । (व) वामनेति । वामनकपेण इरैर्षामनावतारेणेव छात त्रिपद्या पादबन्धनश्यङ्गलया विलास कौड़ा येन तेन । त्रिपदौ पादबन्धन मिति यादव । त्रिपदीच्छ >िनामपि इति कालिदासप्रयोगश । पचे त्रयाणां पदानां समाहार इति त्रिपदौ कृत स्रपद्या स्वगैमष्य पातालेषु पादवयविन्यासेन विलासी लौला येन तेन । पूर्णोपमा । (श) स्फटिकै त । स्फटिकगिरितटेनेव स्फटिकमयपष तभिष्य व खग्रा दन्तोपरि ससज्ञा सि इमुखा केशरि वदनाकारायदज्ञा प्रतिमा दन्तबन्धनशृङ्खला यस्य तेन । गजानां दन्तबन्धोऽपि प्रतिमाऽनुक्कतावपि ! इति विकाण्ड षि । प६ खग्रा थाभिमुख्य न सि इस्रावखानात् पतिता सि इमुखख प्रतिमा प्रतिविश्व यभिन् तेन । पूर्णोपमा। (ष) प्रसेति । प्रसाधितेनेव नानाविधालद्धार रखइतेन अनेनेव । थालीलाभ्याम् अतौवचञ्चलाभ्यां कण पल्लवाभ्यां वस्त तकर्णाभ्याम् भाइत धमरापसारणाय ताड़ित सुख येन तेन । पचे चाखीनाभ्यां कष यी पल्लवाभ्याम् थाइत मुख यख तेन । पूर्णोपमा । 0AS SSAS SSAS SSAS কর্ণ6মরের ন্যায় ভ্রমণ কবিতে করিতে গন্ধমাদনকে েIাভিত কবিতেছিল। (ঘ) তাহার দেহেব সম্মুখভাগ অত্যন্ত উচ্চ এব পশ্চাদ্ভাগ অত্যন্ত খৰ্ব্ব ছিল বলিয়া সে যেন পাতাল হইতে উঠিতেছিল বলিয়া প্রতীতি হইতেছিল। (২) রাত্ৰিতে যেমন অৰ্দ্ধচন্দ্রর সহিত নক্ষত্ৰশ্রেণী দীপ্তি পাইতে থাকে, গন্ধমাদনেরও তেমন অৰ্দ্ধচন্দ্রাকৃতি ললাটাভরণের সহিত মুক্তার মালা দীপ্তি পাইতেছিল। (ল) শরৎকালের প্রারম্ভে যেমন রক্তবর্ণ ও সুন্দর পদ্ম প্রকাশিত হয় গন্ধমাদনেরও তেমন রক্তবর্ণ ও সুন্দর শুগুlগ্র প্রকাশ পাইতেছিল। (ব) বামনর পী নারায়ণ যেমন বলির যজ্ঞে স্বর্গ মৰ্ত্ত্য ও পাতালে স্বকীয় চবণত্রয়ের বিন্যাসদ্বারা লীলাখেলা করিয়াছিলেন, গন্ধমাদাও তেমন পাদবন্ধন শৃঙ্খলদ্বারা খেলা করিতেছিল। (শ) স্ফটিকময় পৰ্ব্বতভিত্তিতে যেমন সি হুমুখর প্রতিবিম্ব পতিত হয়, গন্ধমাদনেরও তেমন দত্ত্বের উপরে একছড়া সি হমুখের ন্যা অগ্রদেশসমম্বিত শৃঙ্খল નઃ ছিল। (ঘ) নানা অলঙ্কারে () प्रसाबितेन । (३) लोभ्रं । (३) पट ।