পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৪৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ चन्द्रापीडस्य मातापित्टदशनम् । ३२६ (ठ) वर्ष पर्वतसमूहमिवान्त खितापरिमित श्रृङ्ग हेमकूटम, (१) (ड) महाद्यारमपि दुष्यवेशम्, (ठ) अवतिविषयगतमपि मागधजुनाधिष्ठितम् (ष) स्फीतमपि अञमत्रग्नलोक राजकुल विवेश (त) । ससभ,मोपगतच्च क्वतप्रणाम (२) प्रतीहारमण्डलरुपदिश्झमानमार्ग , (थ) सर्वात प्रचलितेन च पृवक्कतावख्यानेन दूर पर्यस्त मौलि शिथिलित-(३) चडामणि (ख) वर्ष ति । अम्ब दौपगतानां भारता"ौनां नवमरव्यकानां सौमाभूता पव ता पष पव ता । तथा च इारावलौ- हिमवान् हेमकू>थ निषधी मेरुरेव च । चत्र कर्णी च एड्रौ च सप्त ते वष पव ता ॥ तेषां समूह मिब अन्तमध्ये यित अपरिमितान अङ्गिणा गवादिएङ्गवत्पशून हेस्रो खर्णनाञ्च कूट समूही यस्य तत् । अन्यत्र तु अन्त थितौ अपरिमितौ अतिमहानतौ एड्रेिमकूटौ तदाख्यौ पव तौ यस्य तम्। (ढ) महैति । महाति हाराणि यस्य तत् तथाभूतमपि दुष्य वणमिति विरोध अन्यजनालामपराधाग्रड्या प्रवष्ट मणक्यमि त तत्समाधानम । श्रव विरीधालद्धार । (ण) भवन्तौति । भवन्तिविषयगतमपि भवन्तिदंशस्थितमपि मागधजन मगधदेशौयलीकरधिष्ठितमिति विरोध मागधजन gतिपाठक गाँक रधि ष्ठतमिति तत्समाधानम् । विरोधालङ्कार ! मागधी मगधीङ्ग ते गृक्ल औरक यदिनौ । इत्या िहैमचन्द्र । (त) सौतमिति । खौत धनसमृद्धा पौन पूण मपि भ्रमन्ती विचरन्त नप्रलीका दारिद्राण वस्त्राभावा द्विवस्त्रजना यक्षिब्रि त विरोध भ्रमन्तो नग्रलीका बौद्धसम्रा सिगी यत्र तदिति तत्परिहार । विरोधाखड़ार । नग्नो वदिचपणग्री पु स विषु विवाससि । इति मेदिनौ । राजकुन राजग्टइ राजवाटीमिति यावत्। कुल जनपदै ग्टई । इत्य *ि विश्व । वाटौ वास्तौ ग्टहोदयाने इति ईम वन्द्र । भही ! ध र्थ तत्रानौन्तम प्रीतणाम् येन खल्वौदृशमसक्कदैकवम्तुवण नापरिपौनमपि नातिचमतृकारिण सन्दभमवाधमस हुनत । (थ) ससम्भ मे त । किञ्चति चाथ । ससम्भ मौपगत सत्वर समौपमाग« प्रतौहारमण्डल इरिपालगण छातप्रणामै सल्लि उपदियमानमार्गश्रन्ट्रापौड पितरमपश्श्लदिति वक्षयमाणेनान्चय । प्रतौछारी दारि हा रह्य इत्यमर । অধিষ্ঠিত সেই বাজবাটও তেমন অন্ত পুরচারি মহাবৃদ্ধ ব্রাহ্মণগণকর্তৃক অধিষ্ঠিত ছিল । (ড) িমালয়প্রভৃতি বর্ষপৰ্ব্ব-গণের মধ্যে যেমন অতিবৃহৎ শৃঙ্গ ও হেমকুটনামে পৰ্ব্বতৰয় আছে, দেহ রাজবাটাব মধ্যেও তেমন শৃঙ্গবিশিষ্ট ক্ষস খ্য গবাদি পও এবং সুবর্ণসমূহ ছিল। (ঢ) BBSBB BBB BBSBBB BBBBBB SBBB BBB BB BBB BB SBBB BBB করা দুষ্কর ছিল)। (ণ) সেই রাজবাট অবস্তিদেশে থাকিলেও তাহাতে মগধদেশীয় লোক BB BBB SBBB S BBBBD BBB BB BBBS BDD BD BBB DD সমুদ্ধিতে পরিপূর্ণ হইতেও অর্থাভাবে লোক সকল বিবস্ব ভ্রমণ কবিত (বৌদ্ধসন্ন্যাসিগণ ভ্রমণ করিত) { (থ) চন্দ্র পীড় প্র বশ করিলে দ্বারপা-গণ তাড়াতাড়ি আসিয়া প্রণাম করিয়৷ ভিতরে প্রবেশ করিবার পথ বলিয়া দিতে লাগিল , (দ) নানদেশীয় সামন্তরাজগণ চম্রাপীড়ের •- (१) अपरिमाण एङ्ग एङ्गौ । (२) छातप्रणाम । )િ चखित !