পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

R 8 कादब्बरो पूर्वभागे जनन, वख (१) इव चापकोटिससुत्सारितसकलाराति (२) कुखाचलो राजा शूद्रको नाम (ध) । नान्त्रव यो नििभिव्रारातिह्रदयो विरचितनरसिह (२) रुपाडब्बरम् एकविक्रमाक्रान्तसकलभुवनतर्खी विक्रमत्रयायासितभुवनत्रय (४) जहासेव (५) वासुदेवम् (न) ।

  • -> ു.

अत्र प्रत्यादैणरूपकार्यस्य तत्कारणन सहाभदैनाभिधानात् छेतुर्नामाखड़ार । (ध) धौरेय इति । साहसिकाना समरादौ इठकारिणा धौरैया धुरन्धर प्रधान । विदग्धानां चतुराणाम् भग्रणीरग्रगण्य । व नतयां गरुड़ इव विनतानां वशीभूताना जनानां विनतायाथ भानन्दजनन सइयवहारेण प्रीतिकर । व खां वणराजपुत्र पृथुरिव चापकाव्या कटौसख्यकधनुभ थस ख्यधनुईरसन्थें रित्थथ । अन्यत्र तु कार्य,कायभागन समुत्सारिता उत्सादिता खानान्तर नौताष सकलारातय समस्तश्वव कुलाघला भईन्द्रादय कुखपव ता इव यंन स । भगया पूणाँपमालङ्कार । पृथिवौसमतलीकरणप्रद्वत्त राजा पृथुध नुरयभागेन कुलपव तानपसारयामासैति ९िणुपुराणवार्ता । कुखपव ता यथा मईन्द्रो मजध सह्य शुप्तिमातृद पव त । विन्ध्यश्व प्रारिपावश्व सप्त ते कुखपव ता ॥ (न) नास्र ति । य शूद्रक नाख व खनामाकण गमावण व निभि ब्र मयोत्पादनेन विदारितम् धरातौगां हृदय येन स । विरचितो हिरण्यकशिपुवचांविदारणाय विहित नरसि इरूपस्य नरसि इरूपधारणस्य श्राड़ब्बरी इहइप्राप्रारी येन तम् । एकविक्रमेण एकमात्रपराक्रमण चाक्रान्तम् भायतौक्कत सकलभुवनतल येन स । विक्रमत्रयंण पादन्यासत्र यण थायासित खिन्न छात भुवनत्रय येन त तादृश वासुदैव नारायण जहासेव उपइसितवानिव । तथा च शूद्रक खगामश्रावणमावद्दारैण व व रिणां द्वदय विदारितवान् नारायणस्तु केवल हिरण्यकशिपुष्ठन्यविटारणाध शृसि इमूति धारणाड़स्बर छातवान् तथा शूद्रकेण अनायासेन एकविक्रमेण व चतुइ श भुवनान्धाक्रान्तानि नारायगान तृ त्रिभिरीव विक्रम कैवलानि त्रौख्र व भुवनान्थाक्रान्तानि सुतरां शूद्रकक्वतो नाराय णापइासो युजयत एवेति माव । अत्रापमानादुपमेयस्याधिक्यवण नात् व्यतिरकालडार क्रियीत्म्न क्षा च अनयोरङ्गाक्किमावेन सङ्खर । আশ্র () ধনুরোদগর প্রতি রHক (ধ) সাহসিকদিগের মধ্যে প্রধান ও চতুরগণের BBY0L SCSBBS BB BB BBDt BBBBS BBJBB BBBB BBB BBB BBB BBBBB লোকের আনন্দজনক ছিলেন। আর বাজা পৃথু যেমন ধচুব অগ্রভাগদ্বার মহেন্দ্রপ্রভৃতি কু-পৰ্ব্বতগণকে অপসাবিত করিয়াচিলেন তিনিও তেমন অস খ্য ধনুৰ্দ্ধর সৈয়দ্বারা সকল শত্ৰুগণ উ সন্ন করি ছিলেন । (ন) ধনি কেবল নামম্বারা ভয়োৎপাদনপূৰ্ব্বক শক্রগ ণর হৃদয় বিদারণ করিয়া এবং (१) व एग्न पृथ । (२) समुत्सारितारात् ि। (३) नारसि ह । (४) याथा सूतम श्रायसिमझानम । (५) प्लसति का ब ।।