পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३६० वादडबरी पूर्वभागे हारिणी च सततमतिदुरन्तयम् (१) उपभागस्वगढष्णिका (व) । नवयौवनकषायितावमनश्व सलिलानोव तान्धव विषयखरुपाण्खाखाद्यमानानि मधुरतराण्खापतति मनस (ग) । नाशयति च दिक्काइ इबोझार्गप्रवत्तक पुरुषमत्धासङ्गी विषयेषु (ष) । भवाट्टशा एव भवन्झि भाजनानि (२) उपदेशानाम् । अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेन (३) उपदेशगुणा (स) ! गुरुवचनमखमपि सलिलमिव मह्रदुपजनयति श्रवणयित् शूलमभव्यस्य (च) । (व) इन्द्रियेति । किच्च अतिदुरन्ता नितान्तदुनि वारा इयम् उपमीग कामिन्यादिसन्धीगैच्छव खगढणिका मरौचिका दृद्रियाण्ड्सव हरिणान् हरतीति सा । यथा मरुभूमी मध्याक्र दविकिरणेषु जलधमाञकमरीचिका पिपासून् हरिणानाक्कष्य पर तत्माणान् विनाशयति तथा विषयभागेच्छापि यनामिद्रियाथीति भाव । भत्र उप भीगैचक्कायाँ सृगतृष्णालारीप वृष्ट्रियैपु हरिणत्वारीपे निमित्तमिति परम्परितरूपकमलङ्कार । (ुग्) जवति । शबधौवनॆन क्षाधिंत रागदोषाद्द्युिप्तौक्ति कषाधरसान्वितेंौझतश् चात्मा खश्पं यस्य तदृिश्य मनसी य,नधित्तस्य सलिलानौव तान्थव प्रसिद्धानि विषयखरूपाणि भीग्यवत,नि थाखाद्यमानानि भनुभूयमानानि सति मधुरतराणि अतिसुरसानि आपतति आपातत प्रतौयन्त ! तथा च यथा हरौतकादिकषायितायाँ रसनाथ ममधुराण्यपि जलान्थतिमधुरा-न्त तथा यौवनकषायिते युनी मनसि थमधुरा थपि कामिन्यादिर्भोग्यपदार्था भापा ततीऽतिमध्वरायन्त इति भाव । षद्वीपमाखखार । (घ) ननु मनससतथा मधुरतराणापतन्तु नाम तेन किमित्याइ नाप्रयतौति ! दिड मैोइो दिग भम इव उन्मार्ग प्रवत्त क कुपथपरिचाखक विषयेषु भोग्यपदार्थ घु अत्यासङ्गो नितान्तासति पुरुष नाशयति । तथा च माधुर्यानु ३{वाद्दिषधेष्वासनःिश्रयति सा च जाश्चतौति भाव । षत्नीपमाजङ्ार । (स) अबेति ! भाजगानि पात्राणि विषथा इत्यथ । हि यस्त्रात् अपगतमले शास्त्रशिद्यथा कामक्रीधादि दहिते भनाविले च मनसि सप्तटिकमणौ रजनिकरगभस्तथश्यन्द्रकिरणा इव उपदेशस्य गुणा फलानि सुखेन अणायासैन बिशति प्रवण लमन्त । अर्वीपमालङ्कार । ५इ) गुवि ति । भखमपि कष्याणकरमपि अख शक्तौ च निद्दि घ्ट करुयाणे च सुखेऽपि च । इति विश्व ميسه প্রবল বায়ু যেমন শুষ্ক পত্র অতিদূরে লইয়া যায় সেইরূপ সেই স্বভাব মানুষকে ইচ্ছানুসারে অতিদুব (অগম্য স্থানে) লইয়া যায়। (ব) আর অতি দুরন্ত এই সম্ভোগেচ্ছারূপ মৃগতৃষ্ণিকা মামুষের ইন্দ্রিয় হবিণগণকে হরণ করিয়৷ থাকে। ( ) কোন কষায়রসন্মুক্ত রসনাতে জল যেমন সেরূপ মধুর না চইলেও আপাতত অতিমধুর বলিয়া বোধ হয় সেক্টরূপ নবযৌবনব ত কামক্রোধাদিযুক্ত চিত্তে, কামিনী কাঞ্চনাদি প্রসিদ্ধ ভোগবস্তু সকল অহভূত হইতে লাগিলে, আপাতত বড়ই মধুর বলিয়া বোধ হয়। (ঘ) দিগভ্রম যেমন মানুষকে কুপথে পরিচালিত করিয়া বিনষ্ট করে, কামিনীকাঞ্চনপ্রভৃতি ভোগ্য পদার্থে অত্যন্ত আসক্তিও তেমন মানুষকে কুপথে পরিচালিত করিয়া বিনষ্ট কবে । (স) তোমার মত লোকেরাই উপদে ের পাত্র হইয়া থাকে , কারণ নিৰ্ম্মল স্ফটিকে যেমন চন্দ্রের কিরণ অনায়াসে প্রবেশ করে, সেইরূপ নিৰ্ম্মল হৃদয়েই উপদেশের ফল অনায়সে প্রবেশ করে। (হ) গুরুর উপদেশ (१) निदध इरिष चरतौ । उत्तदुरन्त यम् । (२) भाणगम् । (३) सुखम् ।