পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३६० कादउबरो पूर्वभागे हारिणैौ च सततमतिदुरन्तयम् (१) उपभोगग्टगढष्णिका (व) । नवयौवनकथायितातमनश्व सलिखानोव तान्धव विषयखरुपाण्खाखाद्यमानानि मधुरतराखापतति मनस (ण) । नाशयति च दिकोइ इबोनार्गप्रवत्तक पुरुषमत्यासङ्गी विषयेषु (ष) । भवादृशा एव भवन्ति भाजनानि (२) उपदेशानाम् । अपगतमले डि मनसि सप्तटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेन (३) उपदेशगुणा (स) । गुरुवचनमखमपि सलिखमिव महदुपजनयति श्रवणखित शूलमभव्यख (g) (व) इन्द्रियेति । किञ्च चतिदुरन्ता नितान्तदुनि वारा इयम् उपभोग कामिन्यादिसन्ध्रीगैच्छ व दगढचिका मरीचिका ऋद्रियाण्ग्रेव ऋरिणान् हरतीति सा । यथा मरुभूमी मध्याङ्गे रविकिरणेषु वाजधमा भकमरोचिका पिपासून् हरिणानाक्लष्य पर तत्प्राणान् विनाशयति तथा विषयभीगेच्छापि यनामिद्रियापीति भाव । अत्र उप भीगैष्क्काय मगढणात्बारीप इष्ट्रियेषु इरिणत्वारीपे निमित्तमिति परस्परितरूपकमलङ्कार । (च) गवेति । लक्षयौवनॆन क्षषाधिती रागइ षाष्ट्युिलौझत झषायरसान्वितेंीक्वचि च॥कना खश्प यस्य ताह्वश्य मनसी यनधित्तख सलिखानौव तान्यव प्रसिद्धानि विषयखरूपाणि भीग्यवत,नि थाखाद्यमानानि भनुभूयमानानि सति मधुरतराशि अतिसुरसानि आपतति आपातत प्रतौयन्त । तथा च यथा इरौतक्यादिकषाथितायाँ रसनाया ममधुराखपि जलान्थतिमधुराथन् तथा यौवनकषाविते ध्रुनी मनसि थमधुरा थपि कामिन्यादिभीग्यपदार्षा थापा ततीऽतिमधुरायन्त इति भाष । षन्नोपमाखड्ार । (घ) ननु मनसक्षथा मधुरतराणापतन्तु नाम तेन किमिल्याइ नाप्रयतौति । दिङ मीघ्रो दिग भ्रम द्रव उन्झागै प्रवत्त क कुपथपरिचालक विषयेषु भीग्यपदार्थ घु अत्यासी नितान्तासतिा पुरुष नाग्रयति । तथा च माधुर्याशु भवादिषयेष्वासशिाजाँयते सा च नाशयतीति भाव । भत्रीपमालडार । (स) भवैति । भाजनानि पात्राणि विषथा इत्यथ । क्ति यक्षात् थपगतमले गास्त्रभिचया कामक्रीधादि रहिते धनाविले च मनसि सप्तटिकमणौ रजनिकरगभस्तयश्यन्द्रकिरणा इव उपदैश्यस्य गुणा फलानि सुवेिन अनायासेन विश्रति प्रथम खमन्त । यत्रीपमालङ्कार । ५इ) गुवि ति । भखमपि करुयापकरमपि अख प्रक्तौ च निहि ट करधाणे च सुखेऽपि च । इति विश्व ۔مبہبی. প্রবল বায়ু যেমন শুষ্ক পত্র অতিদূরে লইয়া ধায় সেইরূপ সেই স্বভাব মানুষকে ইচ্ছানুসাবে অতিদূবে (অগম্য স্থানে) লইয়া যায়। (ব) আর, অংি দুরন্ত এই সম্ভোগেচ্ছারূপ মৃগতৃষ্ণক৷ মানুষের ইন্দ্রিয় হরিণগণকে হরণ করিয়া থাকে। (শ) কোন কষায়রুলযুক্ত রসনাতে জল যেমন সেরূপ মধুর না চইলেও আপাতত অতিমধুর বলিয়। বোধ হয় সেইরূপ নবযৌবনবশত কামক্রোধাদিযুক্ত চিত্তে, কামিনী কাঞ্চনাদি প্রসিদ্ধ ভোগ বস্তু সকল অনুভূত হইতে লাগিলে, আপাতত বড়ই মধুর বলিয়া বোধ হয়। (ঘ) দিগভ্রম যেমন মানুষকে কুপথে পরিচালিত করিয়া বিনষ্ট করে, কামিনীকাঞ্চনপ্রভৃতি ভোগ্য পদার্থে অত্যন্ত অtলক্তিও তেমন মানুষকে কুপথে পরিচালিত করিয়া বিনষ্ট করে। (স) তোমার মত লোকেরাই উপদেশের পাত্র হইয়া থাকে , কারণ, নিৰ্ম্মল স্ফটিকে যেমন চন্দ্রের কিরণ অনায়াসে প্রবেশ করে, সেইরূপ নিৰ্ম্মল হৃদয়েই উপদেশের ফল অনায়াসে প্রবেশ করে । (হ) গুরুর উপদেশ (१) द्रियन्तरिच भ्रतीक् । सततधुरन्तैयन् । (३) भाजनन्। (२) सुखन्।