পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ शयानासोपदेश । el धनोक्षणा पच्धमाना इव विचेष्टन्त, गाढ़प्रहाराहता इव (१) अङ्गानि न धारयति, (फ) कुलोरा इव तिर्थक् परिभ्बमन्ति, (ब) अधझैभग्नगतय पङ्गव इव परेण सञ्चा र्यन्तो, (भ) ऋषावाद-विष विपाक-(२) सञ्चात मुखरीगा इवातिल्लच्छ्रेय जरूपति, (म)सप्तचक्कद-तरव इव कुसुम-रजोविकारेरासत्रवत्तिन (१) शिर शूलसुत्पादयति, (य) आसत्रन्ट्रत्यव द्रव बन्धुजनम् (४) अपि नाभिजानति, (र) उत्कुपित-(५) ممبں۔ معاہمیيمبہم ہسپہ۔ थोनिविमेव । नक राथव शिकशानिक व थावेझन्त कैश्विव्जनराझाधीनतायां प्रवेझन्त इव वशैक्रियन्त इवेत्यथ । सलभ झुकादिहिंस्रजन्तुभि भवष्टभ्यन्त बलादात्रौयन्त इव कदाचिदृयातनाप्रत्यायनादिति भाव । वायुना वायुरीगैण विड़कबान्त विचादयन्त इव । तथा पियाच ग्र ष्यन्त भवखण्वान्त इव । (फ) भवखान्तराणाश मदनेत्यादि । सुखभङ्गसइस्राणि नानाविधा मुखभद्रौरित्यथ । अत्रापि प्रत्यक बाकी क्रियीत्मचाखडार । धनीद्मणा धनाइइारजनितसन्तापेन । विषेष्टन्त निष्प्रन्दविख्यन्दनादौविविधचेष्टा छुवि न्ति श्वाड्रगतधालावदिति भाव ! गाढप्रहारंथ लगुड़ाईस्त्रौत्राघातेन थाइता इव । न चारयन्ति खय न वन्ति । (ब) कुखैौरा इति । कुखैौरा ककटा इव वक्र विचरन्ति सबैरेव साड कौटिख्यमाचरन्तौत्यथ । अत्र पूर्णोपमालदार । (भ) अधग ति । चधन ए पापेन भग्ना विनष्टा गति कर व्यमार्ग गमन यर्षा ते अन्यत्र तु पापेन विनष्ट गमणशताय चतएव पइयां न गच्छन्तौति पङ्गवश इव परेख अमात्यादिना सच्चाथैन्त उपदेयादिना कतव्यमाग परिचालबात थन्वत्र तु परेण बन्धुजनेन सचार्थन इतावलम्बनादिना गमन कार्यन्त । श्रव पदाथ हैतुक काव्यखिङ्गसड़ौर्षा पूर्णोपमा । (म) चवेति । मृषावादा निष्यीशाय एव विषाणि तेषां विपाकेन विकारेण सम्राती मुखरीगी येषां ते ताद्वमा इव सन्त प्रतिकृच्छ्रेण नितान्तकटन जल्पति प्रखपन्ति । प्रायेणाभिमानवशातूचौमेव तिष्ठन्ति यदि कदाचि ध्रेिष वातिुधैग बदृग्ति तदपि प्रखापप्रायमिवेति भाष । चझ निरुीबलखपद्मचर्रौषं क्रियॆीनि षाखङ्ार । (य) सप्तति । सप्तचछदतरब सप्तपण द्वचा इव कुसुमानि नेबरीगा अवश्वासूचकनेत्रभन्त्रौविशेषा एव रजी विकारा रजोगुणपरिणामारत यासब्रवति नां जनानां शिर शूख तज्जन्बदु खमिव दुखम् उत्पादयन्ति थन्वत्र तु कुसुमरजस पुष्यपरागायां विकार्रस्तत्सम्यक जनितवायुप्रर्कोपरित्यथ गिर शुख मतकवेदनाम् । सप्तपण कुतुल परागस्प्रशिितशयेन शिरीरोगी जायत इति वद्यग्रास्त्र प्रसिद्धम् । पूर्णोपमा । कुसुम स्रौरजीनेवरीगयी फख पुष्यग्र रिति हेमचन्द्र । تیبریم.مهماعی همه ۶۹ رسیه سیستم برای ایستعاع رسمی «میهممیهم سی سهمی পুতনাপ্রভৃতি কোন কোন গ্রহ আসিয়া যেন তাহাদিগকে আশ্রয় করে ভূতেই যেন পাইঃ বসে, কেহ কেহ মন্ত্রশক্তিতেই যেন তাহাদিগকে বশ করিয়া ফেলে হিংস্ৰজন্তুতেই যেন আশ্রয় করে বায়ুরোগেই যেন বিচলিত করিতে থাকে , এমন কি, পিশাচেই যেন পাইয় বসে। (ক) আবার তাহারাও মদনশরে মৰ্ম্মাহত হইয়াই যেন বিবিধ মুখভঙ্গী করিতে থাকেন, ধনের অহঙ্কারাগ্নিতে পচ্যমান হইয়াই যেন নানাবিধ ভাব-ভঙ্গী প্রকাশ করেন (ব) কর্কটের দ্যায় রাজারা সৰ্ব্বদাই বক্রভাবে চলিয়া থাকেন, (ভ) পাপে, রাজাদের কৰ্ত্তব্য পথে চলিবার শক্তি (१) चभिइता इव । (२) श्वषावादविपाक । (३) पाचवरिीनां । (४) पुर खित बन्ध जगम । (५) उत्कपित ।