পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

৫৩E कादशबरो पूर्वभागे पावेनेवाभातमूर्तयो भवन्ति,(ङ) तदवखाश्व व्यसनशतशरव्यतासुषमता (१)बकीकत्टचाग्रावस्थिता (२) जलविन्दव इव पतितमध्यातमाम नावगचछक्ति (ज) । अपरे तु खाद्यनिष्यादनयरै धन-पिशित-ग्रास ग्य्ध्र राख्याननक्षिनैोवर्ष , ( ) (भ) यूत विनोद इति, परदाराभिगमन वदग्धामिति, मृगया (४) चम इति, पान विलास इति, प्रमत्तता (५) शौर्यधमिति, स्वदारपरित्धाग (R) प्रव्यसनितैति, खधमन एच डपद्वश् चितिाशाबिम् । पूर्खोपमा । महिापातश्ान्बहुचितानि तु ठपद्रष शमयपि च क्षिन्) तश्च माया अपौति चिन्तामाना थपौत्यस्य साम्क्सूचनाथ मध्यवसायपदमिति भाव्यम् । महापातकान्बारु अनु ब्रभइत्या सुरापान तय गुव धनागम । महान्ति पातकान्काइ ससगैचापि त सw ॥ (च) च ब्षति । चशुद्धिबलॆ प्रतिदिन पापेन चापूर्यैमाषा धियमाणा वि षघातमृति य श्ौत६६ा भवन्ति राजाण । अत्र क्रियीत्ग्रेद्यालडार । (अ) तथा च सति कि स्यादित्यान्न तदिति । किञ्च ता पूर्वोक्तरूपा चवरह्मा ईषां से व्यसनबतख कामक्रोध अनितदीषसबूझख ज्ञरव्यतां खल्यतामाश्रयतामुपगता सन्त वथोकम् उबौकाछतमतिकात प तसा दणरावलिता जलविन्दव इ' पतित खधर्मच्युत भूमौ चयुतच्चापि भाझान गावगच्छन्ति पतिततया नावबुध्यन्त एकत्र मीशादचव श्रृथ्कलवादिति भाव । अत्रीपमालङ्कार । व्यसनान्चाइ मनु - मृगयाची दिवाखप्न परौबाद स्त्रियी मद । तौर्यंत्रिक द्वथाठ्या च कामजी दऋकी गण ॥ प ग्रन्च सारस द्रोइ ईर्थाभ्याथ दूषषम् । बाग दखजच पारुष्य क्रोधजीऽपि गणेऽटक ॥ (भी) थपर इति । चपरं तु राजानी वन्यमाणरूपेण दोषानपि गुणपचमध्यारोपद्विध, त स्तुतिभि प्रतार्य नाफा सव जनसंोपरास्त्रतामुपयान्तौति दूरैणान्वय । प्रथम ध स्तविशेषणाबाइ खाघे ति । खाथ नियादगपरै तदद्य मेव प्रतारणाध्यवसायादिति भाव । धानान्य व पिअितानि मांसानि तेषां ग्रासे ग्टभ्रं पचिविश्लेज । घब परम्परितरुपकमलडाश् । भाखान सभैव गखिनो सुन्दरत्वादिचिजलाश पद्मिनौ तख्या बकै पचिविश्लेष । ध त बकपथियो यथा पप्रिनौमश्रित्य तत्पवाङ्मतदैडा मत्स्यान् प्रतारयन्त सहसा चक्षुपुटेन ग्य्म्रति तथा ध गि जना चपि राजानमाश्रित्य परान् प्रतारयन्तप्तदौयथन ग्टहस्तौति भाव. । थब्रापि परम्परितरूपकमलरूार । (अ) दोषाणां गुषपदेष्वध्यारोपष प्रदश ग्रन्नाइ द्य तमित्यादि । दा तम् भदक्रौड़ादि विनोद थामीदकर व्यापार दृति इखुनधा । वस्तुतस्तु दा त दीष एवति भाव । वैदग्ध शानुयैम् । बवतन्त परदारगमण पायणगकमाप्त SDD DDD LL DDDBB BBBBBBBB BBB BB BBtt উ দ্বগ জন্মায় , (চ) মহাপাতক অনুষ্ঠান করিবার উদ্যমের স্থায় রাজাদের চিন্ত কবিলেও সে মনে অশান্তি জন্মায় , (ছ) রাজার প্রতিদিন পাপে পরিপূর্ণ হইতে থাকিয়াই যেন ক্রমে স্ফীতদেহ হইতে থাকেন , (জ) সেই অবস্থায় রাজগণ, কাম ও ক্রোধজনিত নানাবিধ দোষের আশ্রয় ইয়', ইত্মীকমৃত্তিকাজাত তুণের অগ্রবর্তী জলবিন্দুর স্থায় পতিত হইলেও আপনাকে প তত বলিয়া বুঝিতে পারেন না। (ঝ) অপর অনেক রাজা আছেন, তাছাদের সভাতে, স্বার্থসম্পাদনপরায়ণ ধনরূপ মা স গ্রাস করিতে শকুনম্বরূপ এব সভারূপ পদ্মিনীর বকপক্ষিম্বরূপ কতকগুলি লোক অবস্থান করে, (ঞ) সেই ধূৰ্যগণ এইরূপ বলির থাকে যে- পাশাখেলাট আমোদ পরীগমনটা চতুরঙ্গ (१ सयतां । (२) खिता । (२) ध.शवकै । (४) नगयां । (५) प्रननतां । (६) परित्याग ।