পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৮৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ইsং कादब्बरो पूर्वभागे पुर्खsइनि पुरोधसा सम्यादिताशेष-राज्याभिषेकमङ्गलम्, अनेवानरपति९हस्रपरि छत , सर्वेभ्यस्तीर्थभ्य सर्वाभ्यो नदीभ्य सर्वेभ्यख सागरेभ्य समाझतेन सर्वौषधिभि सवफल सवमृद्धि सवरत्नख परिग्टहीतेन प्रानन्दवाच्यजलमिश्रण मन्त्रपूर्तन वारिणा सुतमभिषिषच (श) । अभिषकसलिलाटू देहञ्च त लतैव पादपान्तर निजपादपमसुञ्चन्यपि तारापोड ततक्षणमेष सञ्चक्राम राजलच्ची (१) (ष) । अनन्तरमखिलान्तपुरपरिष्टतया च प्रेमाद्र द्रदयया विलासवत्या खयमापादतलादामोदिना-चन्द्रातपधवलेन चन्दनेनानुखिसमूंति , अभिनव विवलित-चित कुसुम छत शेखुर, गोरोदना-( ) च्छुरित देह , दूर्वाप्रबालरचितकणपूर , (स) उद्भासित उज्ज्वखौक्व न । सव व चित्तप्रसादैनाधिकसौन्दथ्र्यादिति भाव । चत्र नवानामेव क्रियीत्य चाणां निर्थी शॆिर्वचतया सस्रुष्टि । (ग) तत इति । खयमातान व उचिप्त अभिषेकाय उत्तीलिती मङ्गलकलसी येन स । पुरोधसा पुरी क्तेिन सम्पादितानि भशेषाणि समस्तानि राज्याभिषेकस्य म्इखानि मङ्ग नाचरणानि देवतापूजादीनि यख शम् सुत नित्यस्य विीषणमेतत् । समाद्वतेन चानौतेन बारिणा । परिग्टीतेन मिखितनेत्यथ । सृत पुत्र चन्द्रापौउम् । (घ) चभौति । लता निजपादपम् भावितद्वचम् चमुच्चन्तापि चन्यजन्तापि सतौ पा पान्तरम् अन्य द्वचनिव राजलछौ तारापौड़ममुञ्चन्तापि भभिषेकेण भाद्रौं देही यस्य त तथाभूत त चन्द्रापौड़ तत्षणमेव सचक्राम सश्वचार । तत्-ानैौमेव चन्द्रापीड़ श्र प्रतां राजशति लझे इति भाव । भद्वीपमाखङ्कार । अस्यानुचप ईीकी यद्या रघुव शी गरीन्द्रमूलायतनादनन्तर त°ाख्प्रद बौयु वराजसशितम् । भगच्छद शेन गुणाभिलाषिणौ नवाबतार कमलादिवोत्पखम् ॥ (स) भनेति । अनन्तरश्व चन्द्रापौड़ प्ति हासनमारुरोइ इत्यन्वय । अत्र प्रथमानतपदानि च प्रापौड दृति बक्ष्यमाणख विशेषणानि । अखिखरन्त पुरखखौभि परिष्ठतया । विनासवत्र्यति अनुलिप्तत्यख्य क९.पदम् । आनीदिना धौवसौरमवता चन्द्रख चातपवत् किरणावलौवत् धवलैन चन्दनेन थापादतलात् अनुलिप्ता मूत्तिय ख स । अत्र शुतोषमेलिहारं । चभिमव विकसितं श्वितं श्रुधं कुसुम लत इीखर মিীমুম্ব যজ্ঞ ৰ । স্বয় (শ) তাহার পর কয়েক দিন অতীত হইলে কোন শুভদিনে পুরোহিত, অভিষেকের সমস্ত মঙ্গলাচরণ সম্পাদন করিলেন। এদিকে বহুতর সামন্তরাজগণে পরিবেষ্টিত হইয়ু, শুকনাসের সfত মহারাজ তারাপীড আপনিই অভিষেকের মঙ্গলক স উত্তোলন করিয়া সকল তীর্থ, সকল নদী ও সকল সমুদ্র হইতে আনীত এবং সৰ্ব্বৌষধি, সকল ফল, সকল মৃত্তিক ও সকল রত্নমিশ্রিত এবং আনন্দাশ্ৰুজলসংযুক্ত মন্ত্রপূত জলধারা পুত্র চন্দ্ৰ পীড়কে যৌবরাজ্যে অভিষিক্ত করিলেন। (ণ) তখন লতা যেমন আশ্রিত বৃক্ষ পরিত্যাগ না করিয়া অপর বৃক্ষ অবলম্বন করে, সেইরূপ DSmBB DDDDD BBBBB BBBSKK BDDLSS BBBBB BB BBB BSBBB তখনই অবলম্বন করিলেন । (স) তদনন্তর অন্ত পুরের সমস্ত রমণীগণ পরিবেষ্টিত হইয়৷ দেহ পূর্ণ স্বারা মহারাণী (१) राज्यशदञौ । (२) गीरचना ।