পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৯০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां चन्द्रापीडदिग्विजयप्रख्यानम् । ફe.રૂ विनिगतख ससश्वम प्रचलित-गजघटा (१) सहस्रेरन्योन्धसङ्घट्ट-जर्जरितात पत्रमण्डलेरादरावनत मौलि-शिथिल-(२) मणिमुकुटपड प्तिाभिरावर्जितरत्नकण पूरे ( ) कपोलख्यल खखलित-रत्नकुण्ड़ल राज्ञप्तसेनापति-निद्दि श्यमान नामभिरवनिभुजा चक्रबार्ल प्रणग्यमान, (थ) बइलसिन्दूरेणुपाटलेन चितितल-दोलायमान स्थूल मुज्ञाकलापावच,लेन सित-कुसुम माला-जाल शबख-शिरसा सलग्नसन्ध्यातपेन तिर्थयगावर्जित-खेतगङ्गाप्रवाहैण त रागण दन्तुरित शिखर (४) शिलातलेन मेरुगिरिीव गन्धमादनेनानुगम्यमान (द) कनकालङ्कारप्रभा प्रतान (५) कलप्राषिताददए । यत्र क्रियीत्मघाखडार । तथा भभिमुखागताया जगज्जयेन भागामिन्या भुवनतललदमा जगल्लद्मा चरषाखशाक्षरसॆनेव च ।ङ्ामपौनामाजोक्षाखातपेन लोहितायमान चावपी यत्र ताट्टश् दिवस ददश् । अत्र जायुत् प्रे चालङ्कार । (थ) विनौति ! विनिगैतष चन्द्रापौड प्रथममेव शावक्रतवैौमाणाममिप्रतरह्य इत्यन्चय । प्रथमतसत तौथा बहुवचनामापदानि भ्रवनिर्भुज चक्रबास्त्र रिति वक्षयमाणस्य विशेषणानि । ससश्व म सत्वर प्रचलित गजघटाना इतिसमूहानां सहस्र यंषां त । भन्योन्यसद्भईन परस्यरसङ्गष ग जज रित बहुधा भग्नम् भातपवमग्ड़ख छ्वसमूही यैषां त । भादरेण भवनता ये मौलयी मस्तकानि तेभ्य शिथिला शर्यंौभूता मणिमुकुत्रपड ज्ञिाय षा "ा । धाव शि ता भवनता रत्रकण पूरा भणिमयकर्णाभरणानि येषां त । कपोलखलयीगैरङ्गदैश्ययोरुपरि स्रवलिसे शिरीऽव गमनादूगते रत्रकुण्डुनेि मणिमयकण कुण्डलइय येषा त । तथा प्राज्ञप्त न तेषा नामान्यभिधातुमादिष्ट न सेना पतिना निद्दि झमानानि नामानि धेषां त भवनिभुजां चक्रबाल राज्ञां मण्डल समूहै प्रणम्यमान छन्द्रापीड । (द) बइलेति । इतस तौय कवचनान्तपनानि गन्धमादनेनेति वछ्यमाणस्य विशेषणानि । बइल प्रचुर्र सिन्दूरीणभि पाटली रतौकृतकुश्वदैणस्तैन । थितितले दीलायमान ख लमुनाकलाप यस्य ताइश थवच ल ध्वजायपञ्चाधीमुखवस्त्र यस्य तेन थच ल (पु) ध्वजाग्रथड्राधीमुखवस्त्रम् इति शब्दकख्यदुम । तथा सितकुसुम শত্রুবিনাশস্থচক দিগদাহের ন্যায়ই যেন সেই কিরণজলি আকা কে আবক্তবর্ণ করিতেছিল এব সম্মুখে আগত জগৎ লক্ষ্মীব চরণের অলক্তক রসের ন্যাযুক্ট যেন সেই কিবণজাল দিনের আলোক লোহিতবর্ণ করিতেছিল। (থ) চন্দ্রাপীড নির্গত হইলে, সকল দিক হইতে সমস্ত দরপতিগণ আসিয়া তাঁহাকে প্রণাম কবিতে লাগিলেন , তখন র্তাহাদের বহুস খ্যক হস্তিসমূহ ত ডাতাড়ি চলিতে লাগিল পরম্পর সঙ্ঘর্ষবশত ছত্রসমূহ ভগ্ন হইতে লাগিল আদর মস্তক অবনত কৰায় মণিময় মুকুটগুলি মস্তক হইতে শিথিল হইয় পড়িল রত্নময় কর্ণপুরগুলি অবনত হইল মণিময় কুণ্ডলগুলি গালের উপরে আসিয়া জুলিতে লাগিল এব চন্দ্রাপীড তাহাদেব নাম বলিবার জন্য আদেশ করিলে সেনাপতি, সকলের নাম বলিয়া দিতে লাগি লন । (দ) গন্ধমাদননামে সেই গন্ধহস্তীটা চন্দ্রাপীড়ের পশ্চাৎ পশ্চাৎ যাইতেছিল তাহfব কুস্তমণ্ডল প্রচুর সিন্দুবরেণুতে রঞ্জিত করা হইয়াছিল, পিঠের উপরে যে ধ্বজ ছিল তাহাব পতাকাসংলগ্ন বড় বড় মুক্তার SSAS SSAS SSASAASAASAA AAAASASASA AAAAAS AAAAAS (१) गन्धजधटा । (२) মহাবলবনোলমিঘিনি । (২) মানলি বন্ধ দুই । (४) दन्तुरितशिखातलेन । (५) प्रभाकखाषित । 넣