পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे शूद्रकवर्णनम् ।। Rê. मालया जलावगाहनावतारित-(१) जयकुञ्जर कुणभ-सिन्दूर सन्ध्यायमान सलिलया उकाद-कलहस कुल-कोलाहल मुखरित (२) कूलया वेत्रवत्धा (३) परिगता विदिशा-(४) भिधाना नगरी राजधान्यासैोत् (र) । स तस्याश्च विजिताशेष (५) भुवनमण्डलतया विगतराष्धचिन्ताभारनिष्ठ' त , हीपान्तरागतानेक-भूमिपाल-मौलिमाला-लालित-चरणयुगख , वलयमिव लीलया भुजन भुवनभारमुच्चाहन, अमरगुरुमपि प्रज्जयोपहसहिरनेवाकुलक्रमागतेरसक्कदालो .-ുാബ് ہد--بہ جبم* --- ایمیجے میم ہسدسہ . مدیچے sحیہ منہدم مبہم-مِ खालाय श्रवगाहमानानां मालवविलासिनौजां मालवर्दशौयरमयौनां कुचतटासकालनेन गुरुतरश्तनान्दोलनेन जज रिता च,पाँक्कता ऊनि माला तरङ्गाबलौ यस्यास्तया । जलावगाहनाय अवतारितानां रचक_प्रवेशितानां जष्कुञ्जराणां विपचविजयहॆतुभूतहृतिनां कुभचिन्टूर मंतकापि तलिन्दूरौ सश्याधमागानि खश्यावदाचरन्ति जीहितैौभूतानि सलिलानि जलानि यस्यास्तया । उन्प्रदानाम् अतीवामीदिताना कलइ सानां कुलस्य समूहस्य कीखाइलेन श्र अष्टरवेण मुखरित शव्दायमानौक़त कूल पुलिन यखारतया । वेवबत्धा तदाख्यया नद्या परिगता परिवेष्टिता । अत्र प्रथमे विशेषणे पुञ्चौभूतत्वोत्मचा थार्थी उपमा च हितैौये द्रब्यीत्यचा कुचतटाखकालनेन ऊचिा मालायां जज रितत्वाचस्बन्धऽपि तत्सम्बन्धीत रतिश्यधीतिा चश्यायम नेति विडं गतौपमा वेश्य तेषां मिथो गरपेक्यात् सतृष्टि । (ख) स इति । स राजा तस्यां विदिशाया सुखमतिचिरमुवासेत्यन्वय ! भत्र प्रथमान्तपदानि राण विशेषणानि वृतौयान्तपदानि च भमात्यानां राजपुत्राणाच विशेषणनि । विगती यौ राज्यचिन्तामारतन निइ त सुखचित । ईौपान्तरेभ्ष भागतानाम् भनेकभूमिपाखानां बहुतरवृपतौनां मौखिनालया शिर श्रखा लाखितम् भादरेण संस्य ष्ट चरणयुगल यस्य स । वलय कटकमिव लौखया भनायासेन । प्रशया हडया भ्रमरगुरु हुइसप्रतिम्। अनेककुलक्रमागत व शपरम्यरया अमात्यपदारुढ । यसक्कदार्खोचिर्त बन्नुवाराशुभौलितै नैौतिशास्त्र निर्मलानि मनांसि धैषा त । अलुब्ध खीभरशित भन्यथा उत्कीचग्रइणादिना राश

(ব) কলিযুগের ভয়ে সঙ্কুচিত সত্যযুগের অমুকারিণী এৰ ত্রিভুবনের প্রসবকারিণী ভূমির ন্যায় বিস্তৃত বিদিশানামে নগরী, সেই মহারাজ শূদ্ৰকেব রাজধানী ছিল , তাহার চতুদিকে বেত্রবতী নদী প্রবাহিত হইত , অবগাহনেব সময় মালবদেশীয় রমণীগণের স্তন তটের আস্ফালনে বেত্রবতীর তরঙ্গশ্রেণী চূর্ণ হুইয়া ধাইত রক্ষকগণ স্নান করাইবার জন্য হস্তিগণকে নামাইয়া দিলে তাহদের মস্তকের সিন্দুর ছড়াইয় পড়ায় বেত্রবতীর জল, সন্ধ্যা কালের স্থায় রক্তবর্ণ হইভ, আর নিতান্ত আমোদিত কলহ সংণেব কোলাহলে পুলিনভাগ भूथंब्रिऊ श्ड्रेष्ठ । (ল) সমগ্র ভূমণ্ডল আয়ত্ত থাকাবশত বাঙ্গ্যচিন্তার ভার দূরীভূত হওয়ায় মহারাজ পূদ্রক, মুম্বচিত্ত হইয়া নিজভূজে বলয়ের ছায় অনায়াসে জগতের ভার বহন করত, সেই (१) भायात थागत । (२) मुखरीक़त । (३) देववत्या सत्था वेत्रवत्या । (४) भहिता । (५) स तस्यामवजितामेव ।