পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪২১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8象影 कादब्बरी पूर्वभागे प्रविश्ख च तस्य तरुषण्डस्य मध्यभागे मणिदप"णमिव त्रलोक्यलझया , स्फटिकभूमिग्टइमिव वसुन्धरादेब्या, (१) निर्गमन-(२) मार्गमिव सागराणाम्, निस्यन्दमिव दिशाम् प्रवतारमिव जलाकार (३) गगनतलस्य, कं खासमिव द्रवतामापव्रम्, तुषारगिरिमिव विलीनम्, चन्द्रातपमिव रसतासुपेतम्, हराट्ट हासमिव जलोभूतम्, त्रिभुवन-पुण्यराशिमिव सरोरूपैणावखितम्, वंदूयगिरि जालमिव सलिलाकारेण परिणतम्, शरदभ्रद्वन्दमिव द्रवीभूर्यकत्र निस्र्यदितम्, श्रादश भवनमिव (४) प्रचेतस , (ब) खच्छ्तया मुनिमनोष्ठतिभिरिव रुज्जन तद्याद्वशये जलपदमिति नाधिकपटत्वदोष । कमलमधुपानमतानां कलह सानां श्रीवइरिभिमधुरतया करार्ग कष यै कीलाइलोराहयमान इव च सन् तत् तरुषण्ड प्रविवेण च इत्यन्वय । भत्रापि क्रियीत्स्न थालडार । (व) प्रविश्झ ति । किञ्च प्रविश्झ तस्य तरुषण्डस्य मध्यमागे थच्छीद नाम सरी दृष्टवानेति दूरवति ग्बा क्रिययान्वय । अत्र हितौयान्तपदानि चचक्कीद नाम सर इत्यस्य विशषणानि । बलीक्यखचमा मणिदप यमिव खच्छतया सव प्रतिबिम्बयच्णात् । भव जात्युत् चाखडार । वसुन्धरार्दव्या खटिकभूमिग्टरुमिव भूगभ गत स्वाटिकमय भवननिव विशदत्वात्। जात्युत्प्न चा । सागराप निर्गमनमार्गमिव पातालाइ तले नि सरणपथमिव विख तत्वादतलस्प्रशत्वाच्च । जात्युत्मचा । दिशां निखन्दमिव द्रवैौभूय गखनमिव निर्वखत्वात् । क्रियीत्मचा । गगनतलख जखाकारम् भवतारमिव निर्मलत्वादव । क्रियीत्यचा । द्रवतामापन्न क लास पव तमिव शृधत्वात् । द्रीत्ग्रेच । विलीन द्रवोभूत तुषारगिरि हिमाचलमिव शैतललात्। द्रब्यीत्ग्रेचा । रसतामुपेत जलर्ता प्राप्त चन्द्रस्य भातप प्रभानिव निर्वलशैतलग्रश्वत्वात् । जालुत्प्न चा । जलैौभूत घ्रख शिवख थइच्चास विशाखझाख निव प्रस्वत्वात् । क्रियोत्चा । विशेषशृश्वतार्थीतनाय इरपदम्। सरीख्पेणावखित त्रिभुवनख पुण्यराणिनिव पवित्र त्वात्। जात्युत्ग्रेचा। सलिलाकारण परिणतम् विदूरै भवानीति वैदूर्याणि रत्रानि तेर्षा गिरिजाल पव तसमूह निव निर्गुललात् । जात्रुत्प्रेक्षा । नूतनमेधशब्दादूिरभूनौ कानिचित्रव्रान्णुत्पद्यन्तो तानि वैदूर्याण्युयो । यथा कुमारसम्भवे कालिदासीऽपि- विदूरभूमिनवमेघशब्दादुद्विग्नया रत्रशलाकयेव । व टूर्य बाखवायज निति विश्व । तथा द्रवौभूय एकत्र निस्यन्दित शरदधद्वन्द शरत्काशीयमेधसमृहमिव विशदत्वात् । जात्थ तुम था । (ব) চন্দ্রাপীড় প্রবেশ করিয়া সেই বৃক্ষসমূহের মধ্যস্থানে অচ্ছেদে নামে একটা সরোবর দেখিতে পাইলেন। ত্রিলোকলীর মণিময় দর্পণের ন্যায় পৃথিবীদেবীর ভূতলস্তর্গত স্ফটিকময় গৃহের ন্যায় পাতাল হইতে সমুদ্রগণের ভূতলে গিত হইবার পথের স্থায়, দিক সমু হব জল হইয়া ক্ষরিত হওয়ার ন্যায় আকাশের জলকারে অবতারগ্রহণের স্তায় তরলত প্রাপ্ত কৈলাসপবতের স্তায় দ্রবীভূত হিমালয়ের স্থায় জলতাপ্রাপ্ত চন্দ্ররশ্মিৰ দ্যায়, শিবের জগীভূত অট্টহাস্তেব স্থায় সরোবররুপে অবস্থিত ত্ৰিজগতের পুণ্যপুঞ্জের স্থায়, জলা কারে পরিণত বেদুৰ্য্যমণিব পব তসমূহের স্তায় দ্রবীভূত হইয় একস্থানে পতিত শরৎকালীয় মেঘসমূহের ষ্টায় এব বরুণের দর্পণময় গৃ হর ন্যায় সেই অচ্ছেদসরোবরকে দেখা যাইতে (१) वसुधादेव्या । (२) जखनिगैमन । (३) च शावतारमिव गगनतलखा थवतारमिव चलाकार च ग्रावतार जखाकर । (४) भादशमिव चादशभुवणमिव ।