পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪২৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

४३२ कादडबरी पूव भागे (यं) । नियतञ्चास्य व दर्शनत्टष्णया न परित्यजति भगवान कैलासनिवासव्यसन मुमापति (र) । न खलु स॥अग्रतमाचरति जलशयनदीहद देव (१) रथाङ्गपाणि , यदिदममृतरस सुरभि सस्निग्नमपहाय लवण रस परुषपयस्य दन्वति स्वपिति (ख) । ন লম্ব ব ল प्रथममासैौत् सर, येन प्रलयवराङ्घघोणाभिघात भोता () भूतधात्रेो कलसयोनि पान परिकलित सकल सलिल सागरमवती ए,ि श्रन्यथा यदयत्नागाध पाताल ( ) गन्भोराग्भसि निमग्ना भवन्झच्चासरसि किमेकेन, महावराह सहस्ररपि नासादिता भवत (व) । ন নম্বান্ধাইল सलिललेशमादायादाय (४) महाप्रलयेषु (र) नियतमिति । उमापति शिव क लासनिवासै व्यसनमासक्ति न परित्यजतीति नियत निधितम्। अन्यथान्थव तिष्ठ दिति भाव । अत्र ध्रु,वशब्दसमानाथ कनियतशब्दपादानात वाच्या अभावाभिमानिनी क्रियी न चास्जङ्कार । (ल) नेति । दैवी रथाङ्गपाणिषक्रपाणिनारायण जलश्रयनस्य दीइदममिखाष न खलु साम्ग्रत युताम् चाचरति । युत इ सान्ग्रत स्थाने इत्यमर । यदृयद्मात् भस्वतस्य व रसो यस्य तदमृतरस सुरभि च सलिल यस्य तदिद सर थपहाय त्यक्कीो लवणरसेन परुषाणि रुचाणि पयांसि जलानि यस्य तविान् उदन्वति समुद्र खपिति । यदि जलशयनाभिलाष युतिासङ्गतमेवाचरिष्थत तदा लवणजल जलधिमपहाय भखिान्न वामृतोपमशले भ्रुवमखसादिति भाव । (व) লুমিনি । प्रलये वील्पान्तकाले वराहस्य यशवराइस्य घोरणाया नासिकाया अभिघाताटूभौता । दन्ताग्र णोत्थापनकाले नासिकाघात सम्भवत्थवति द्रष्टव्यम् । भूतधावी पृथिवौ कलसर्धीनिना भगस्य न पानाय परिकलित सन्भावित सकन सखिख यस्य तम् एनेनाख चूद्रत्व सूचितम् सागरमवतैौर्णा पलायनाय समुद्र प्रविष्टा । अन्यथा यदौद सर प्रथममासौदित्यथ यदि च भगाधपातालबत गन्भौरमतलस्पशम् भन्मी जल यत्र तादृशौं अव मह्राप्तरप्ति निमग्ना भवेत सा भूतधात्रैौति प्राष तदा एकेन तन वराहेण किम् महावराहसइस्त्र रपि भासादिता प्राप्ता न भवेत। सुतरां ननर्मिट सर प्रथम नासीिित भाव । अत्र न नमियादिवाक्य प्रभावाभि मानिनौ वाच्या क्रियीत्प्न चालङ्कार । तावता वाक्योन च व्यतिरैकालद्धारा ब्यज्यत दृति वस्तुनालढारध्वनि । بع তেছে এব মুম্বাদু বলিয়া রসনারও তৃপ্তি কবিয থাকে। (র) ভগবান্‌ মহাদেব এই সরোববদর্শনের অভিলাষেই নি চয়ই কৈলাসপৰ্ব্বতে বাস কবিবাব আসক্তি ত্যাগ কবিতে ছেন না। (ল) ভগবান নারায়ণও যুক্তিসঙ্গতভাবে জলাশয়ের অভিলাষ করিতেছেন না যেহেতু অমৃতের ন্তায় মুস্বাছ ও সুগন্ধি জলে পবিপূর্ণ এই সবে বব ত্যাগ করিয়া তিনি লবণরসে কটুজলসমন্বিত সমুদ্রে শয়ন করিতেছেন (ব) এব নি চয়ই এই সরোবর পূৰ্ব্বে ছিল না, যেহেতু পৃথিবী, প্রলয়কালে যজ্ঞবরাহেব নাসিকাব আঘাতে ভীত হইয়া সমুদ্রমধ্যে প্রবে। করিয়াছিলেন এদিকে কিন্তু মহধি অগস্ত্য সে সমুদ্রের সমস্ত জলই পান কবিবার জন্য মনে মনে স্থির কবিয়া বাথিয়াছিলেন , যদি এই সরোবর পূৰ্ব্বেও থাকিত এব অগাধ পাতালেব স্থায় গভীর জলে পরিপূর্ণ এই মহাসরোবরে পৃথিবী নিমগ্ন হইয়া থাকিতেন তবে (१) दीइदमित । (२) अभिभूता । (३) भगाधानेकपाताल । (४) झचित् हिरुक्तिनाति ।