পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२६ ९ कादम्वरो पूर्वभागे दाख्यानकाख्यायिकेतिहासपुराणाकणनेन, कदाचिदालेख्यविनोदेन, कदाचिधीणया, कदाचिद्दर्शनागत-मुनिजन-चरणशुश्रूषया, कदाचिदचरच्यु,तक-मात्राच्य तक-विन्दुमती-गूढचतुर्थापाद-प्रईलिका-प्रदानादिभि , वनितासभोगसुखपराग्नुख सुहृत्परिष्ठती दिवममर्नषेोत् (१) (श) । यथव च दिवसमेवमारब्ध-विविध-क्रीडा-परिहास-चतुरी (२) सुघ्नङ्गिरुपती निशामन षीत् (ष) । मीदैन । वैौणया वीणावाद्यश्रवणेन । भचरख ०ण ख च्णुत चतिय व्र तदचरणुतक काव्यम् । यथाकुव न् दिवाकराझष दधञ्चरणडस्बरम् । देव ! यौषाकसेनाया करैण प्रसरत्यसौ ॥ इत्यत्र करणपदस्य ककारच्युती रंशप्रतौति । नावाच्युतक काव्य यथा- मूलखितिनध कुवन् प्रात्रशु टी गताचरं । विट संय उखौनस्य तिष्ठत पथिकस्य स ॥ भव विटपदस्थ इकारमात्राच्युतौ वटतरुप्रतैौति । पद्मवण सख्यया केवलविन्दुनिवेशनेन तत्तइणोंपलब्धिविन्दुमतौ । यथा- f f t f : , { | ༽ ༈ ! f . f ^ ॥ एतत्षद्य यथा माघे- विपचमखिलौल्लत्य sa Info-farmerBot (আলাপ)ر प्रतिष्ठा खलु दुल भा । धनौत्वा पद्धतां ध लिमुदक नावतिष्ठते ॥ यत्र प्रथमदिलैौयढतैौयपार्दषु चतृथ पादस्य वर्णा गुप्तास्तिष्ठन्ति स गूढचतुथ पाद । झीकी यथा- न भजति क्वचिद्दोषे औणाति जगती मन ! य एक स पर श्रौमाल् चिरं जयति सञ्जन । अत्र चिरं जयति सञ्जन ति चतुष्य पाद प्रथमपाश्*वथैषु गुप्त । वि ग्ध मुखमण्ड़ने प्रहेलिकालचण यथा-व्यतौक्कन्य कमभ्यथ खरूपाथ ख गीपनात् । यत्र वाध्यान्तरावी कथतै सा प्रहेलिका ॥ सा च हिंविधा शाब्दौ प्राथों च । तत्र शाब्दौ यथा सदारिमध्यापि न वैरियुक्ता नितान्तरज्ञाप्यसित्तैव नित्यम् । यधीतवादृिग्वपि न व हूतौ क्षा नाम कांतति निवेदयाश्नः ॥ भत्र सारिका इत्युत्तरम् । थार्थी यथा नरनारौसमुत्पद्रा सा स्त्रौदइविवजि ता । भमुखौ कुरुते शब्द जासमात्रा विनश्यति ॥ भत्र कीटिका इत्युतरम् । तस्या प्रईलिकाया प्रदानादिभिजि ज्ञासाप्रभृतिभि । (घ) अर्थवेति । यथ व दिवसमन पौत् एव तथा निग्रामायनँर्षौदित्यन्वय । धारब्ध षु प्रवति तेषु विविधैषु नानाप्रकारेषु क्रीड़ापरिहासेषु खेलोपहासेषु चतुर = च । अतएव सुरतसूखस्योपरि दष इवासौिित भाव । বনভূমি হিংস্ৰজন্তশৃষ্ঠ করিয়া সময়ক্ষেপ করিতেন কোন সময়ে পণ্ডিতসভা আহবান কবিঘা কাব্য ও প্রবন্ধ রচনায় কাল কটাইতেন , কখনও শাস্ত্রালাপে কোন সময়ে ছোট গল্প বাসবদত্তাপ্রভৃতি বিস্তৃত কথা ইতিহাস ও পুরাণশ্রবণে কখনও চিত্রনিৰ্ম্মাণ ও চিত্রদর্শনের অমোদে কখনও বীণাশ্রবণে কখনও সাক্ষাৎ করিবার জন্ত উপস্থিত মুনিগণের পদসেবায়, কখনও বা অক্ষরচু্যতক মাত্রাচুতিক, বিন্দুমতী ও গুড়তুর্থপাদের আলোচনায় এবং প্রহেলিক জিজ্ঞাসা করিয়া, স্ত্রীসম্ভো মুখ হইতে নিবৃত্ত হইয়া মুহৃৎসমূহে পরিবৃত থাকিয় দিনের বেলা লম । অতিবাf ত করিতেন । (१) भनयत् । (२) चतुर ।