পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৪৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ महाश्त्वतावणना । 상 . च्छविमिव वहिरागत्य (१) छतावख्यानाम्, (च) शरीरिणौमिव रुद्रोद खनभूतिम् (२) आविभूताम्, (क) ज्योत्स्रामिव हरकण्ठान्धकारविघझ्नोद्यमप्राप्ताम्, (ख) गौरोमन शडिमिव (३) छातदेइपरिग्रहाम्, (ग) कात्तिकेयकौमारव्रतक्रियामिव मूतिमतीम्, (घ) fगरीश (४) वषभ देहिथ् तिमिव प्ठथगवस्थिताम्, (ड) भ्रायतन तरु कुसुम-संस्रुडिमिव शङ्क्रिाभ्यश्च नाय स्वयमुद्यताम्, (च) पितामहतप सिद्धिमिव मईोतलमवर्तीर्णाम, (छ) आदियुगप्रजापतिकोत्तिमिव सप्तलोकभ्त्रमणखेदविश्रान्त्ताम, (ज) त्रयोमिव कलियुग-ध्वस्त धर्व .سی.سس~ --محصعب --- (घ) पश्विति । वहिरागत्य झतावख्यानाम् पशुपते शिवस्य दचिणमुखे तत्रत्यशिवस्य चतुमु खत्वाइचिय दिगवति वदने यो हासी हास्य तस्य छवि कातिमिक् । अबापि गुणेत्र्यघाखड़ार । (क) शरीति। गरी रणी खौमूत्ति धारिशौं सतीमाबिभूत रुद्रख ग्री उड जनभूतिनिव अङ्गमइ न वेलायां ध.लौभूय अख्तर्दइभवव । भत्र जायुत्मचाखडार । (ख) ज्योत्स्वामिति । इरस्य नौलक्षण्ठस्य शिवस्य कण्ठ यौऽन्धकार अन्धकारतुरयनौखवण स्तस्य विधकृनीद्य मेन खयमपसारणारभन प्राप्ता तत्कण्ठत एव उपख्यितां ज्योत्स्वा कान्तिमिव । अत्र गुणीत्मचाखडार । (ग) गौरीति । छतदइपरिग्रहा गौय्या सतैौशिरोमणिभूताया पाव त्या मनस ऋद्धि पवित्रतामिव । अत्रापि गुणेत्ीचालद्वार । (ध) काताँति । मूति मती काति केधस्य कौमारव्रतक्रियां ब्रह्मचर्थनियमानुष्ठानमिव । अत्र क्रियीत्मचा शङ्ार । पापस्य मखिनतधा वषं नौयत्वति'इपरौतस्य पुण्यस्य तु भ्रुवतय व वणि नौचित्यादॆवमुतिरिति बोध्यम् । एवमन्यत्रापि । (ङ) गिरौशेीति । पृथगयितां गिरीश इषभस्य श्विहृषभस्य ३६द्य तिमिव । गृणीनि चा । (च) धायतनेति । शड्रस्य षभ्यश्च नाय खयमुद्यताम्।। ५ात्मनि ५1द्वृताम् षायतगस्य तस्थॆव लिखायतमस्य तरुकुसुमानां सदडि राजिनिव । भत्र जायुत्ग्रे चालडार । (क) पिंतेति । मईौतलमवतीर्णा पितामइरय ब्रह्मणस्तप सिहिमिव । गुणोत्प्र वा । মহাদেবের হস্তোব শোভা যেন বাহিরে অসিয়া অবস্থান করিতেছিল (ক) অঙ্গমর্দন করিবার সময়ে শিবের অ জব ভস্মবেণুগুলি যেন স্ত্রীমূৰ্ত্তি ধাবণ কবিয়া আবিভূত হইয়াছিল, (খ) মহাদেবের কণ্ঠদেশের নীলবর্ণ দুর কবিবার চেষ্টা করায় জন্য র্তাহারই কণ্ঠর প্রভা যেন বহির হইয়া রহিয়াছিল, (গ) পার্ক তীব মনের পবিত্রত যেন শরীব ধারণ করিয়া অবস্থান কবিতেছিল (ঘ) কীৰ্ত্তিকের ব্রহ্মচৰ্য্যাচষ্টান যেন মূৰ্ত্তিমান হইয়া বিবাজ করিতে ছিল (ঙ) ীিবের বৃধটার দেহের প্রভ যেন পৃথক্ হইয় অবস্থান কবিতেছিল (চ) সেই সিদ্ধায়ুতনস্থ বৃক্ষসমূহর পুষ্পগুলি যেন শিবের পূজা করিবার নিমিত্ত আপন আপনিই উষ্ঠত হইয়াছিল, (ছ) ব্রহ্মব তপস্যাসিদ্ধি যেন ভূতলে অবতীর্ণ হইয়া সেইস্থানে অবস্থান করিতে ছিল, (জ) সত্যযুগে ব্ৰহ্মার যে কীৰ্ত্তি জন্মিয়ছিল সে যেন সপ্তলোক পরিভ্রমণ করিয়া (१) वहिनि गैत्य इव निगैत्य । (ર) विभूतिम्। (३) गौरौतप सिद्धिमिक् । (४) गिरिश्र । પૃષ્ઠ