পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৬৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाथीया महाश्र्वताजमष्ठत्तान्त । ૪દ્ટ. नयतु न कौतुकम्, प्रावेदयतु भवती स्रव'मिट्म (यं) । इत्य'वमभिहिता सा किमप्यन्तध्र्यायन्ती तूष्णी सुब्बर्तमिव खिखा नि खस्य खलख लरन्तगतां हृदय शुलिमिवादाय निर्गच्छुद्धि, इन्द्रियप्रसादमिव वषद्धि , तर्पोरसनिष्यन्दमिव स्ववङ्गि खोचनविषय धवनिमानमिव द्रवोक्कत्य पातयद्धि , अच्छान्झे , अमलकयोलरह्यख रुखलित , श्रवशोण हार-मुत मुताफल-त्रलपात , अनुबद्धविन्दुभि , वल्कलाछत कुच-शिखर जज रित-शैोकर , श्रशुभिरामीलितलोचना नि शव्द रोदितु मारेमे (र) । ताच्च अरुदिता दृष्टा चन्द्रपीडम्तत्चणमचिन्तयत-'अहो । दुनिवारता व्यसनोपनिपातानाम्, यदीट्टशीमप्याक्कतिमनभिभवनोयामालीया कुवंति (ख) । मष्षीमामवॆ षारस्व जनितम् श्रौर तदॆव वपु । इद् वखचण्ानम् । दृष्टपूव श्रुतापूव वत्षथ । धतएव अच्हदाश्चर्यमिति भाव । (य) थपेति । अपनयतु दुरौकरीतु । (र) इतौति । रह्य लरह्य खरित्यादिकम् अनुबङ्गविन्दुभिरश्रुभिरित्यस्य विशेषणम् । छद८शखि चितख्य पवित्रतामादायेव निर्गच्छङ्गि । सव वाश्र णां विशटत्वादिति भाव । इन्द्रियाणां नयनादौनां प्रसाद निग्मखतt सकामद्वटिप्रभृतिदोषहौनता वष द्भिरिव ! तपास्य व रसा द्रवाम्तषां निस्यन्द धारां स्रवङ्गेि चरद्भिरिव । अत्र निरङ्गकेवलकपकयोग । खैोचनविषय दृश्यमान धवलिमान श्रृं तत्व द्रवैौक्कत्य पातयह्विरिव । अत्र प्रत्यकव क्य एव क्रियीत्मघाखद्धार । भच्छाच्झेरतौवनिर्मल । अवशौर्णात् किव्रात् इारात् मुतानां खलितानां मुक्ताफखाना निव तरलपातषञ्चलभावेन पतन येषा तँ । अत्र लुप्तीपमालद्धार । अनुबङ्घा अविच्छिव्रभावनोत्पादिता विन्दवैो यस्त । वरकलावृतयो कुचयी स्तनयी शिखराभ्याम् उद्रताग्राभ्या जज रिताश्च पाँक्कता शौकरा कणा येषा ६ ।। एतैन खनर्यरत्यौघ्रत्य काठिन्यञ्च ब्यज्यतें । अश्रुभिरुपलक्षिता थ मौलितखोचना मुद्रितनयना । (ज) तामिति । किश्व त चाथ ! अरुदितामतैौवरुदरौंो गत्यथ त्यादिना कत्त रि त । व्यसंगोप निपाताना विपदुपस्थितौनाम् दुनि वारता निवारयितुमशक्यता । यदृयद्मात् अनभिभवनौया तपखितया अभिभवितु বা শুনি ও নাই। (ঘ) আপনি আমার কৌতুকনিবৃত্তি ববন, এই সমস্ত বিষয় বলুন। (র) চন্দ্রাপীড় এইরূপ বলিলে সেই কহাটী মনে মনে কোন বিষয় চিন্তা করত বিছু কাল নীববে থাকিয়া, নিশ্বাস পবিত্যাগপূৰ্ব্বক মুদ্রিতনয়ন নি ব্দে রোদ কবিতে লাগিল , তখন অত্যন্তনিৰ্ম্মল বড় বড় অশ্রু বন্দু তাছার নিৰ্ম্মল গণ্ডস্থল বাহিদা পড়িতে লাগিল , সেই অশ্রুবিন্দুগুলি যেন অন্তর্গত চিত্তশুদ্ধি লইয়া নির্গত হইতেছিল হাদ্রয়সমূহর নির্মলতাই যেন বর্ষণ কবিতেছিল, তপস্তারসেব ধাবাই যেন সৃষ্টি করিতেছিল এবং দৃষ্টি গাঁচব ধবল গুণকেই যেন তবল করিয়া নিপতিত কবিতেছিল ছিন্ন হার হইতে বিগf ত মুক্তাব ক্ষায় চঞ্চ ভাবে পড়িতেছিল, আবে বল্কল(বৃত স্তনযুগলের উপরে পড়িয়া ক্ষুদ্র ক্ষুদ্র বিন্দুতে পরিণত হইয। যাইতেছিল। (ল) তখন চন্দ্রপীড় তাহাকে রোদন করিতে দেখিয়া চিন্তা করিতে লাগিলেন– কি