পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৬৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8 - о कादब्बरी पूर्वभागे सवथा न न कञ्चन स्पृशान्त्ति शरीरधर्माणमुपतापा (व) । बलवती हि इन्द्वाना प्रष्ठति (श) । इदमपरमधिकतरमुपजनितम (१) प्रतिमहन्झनसि मे कौतुक मस्या वाष्यसलिलपार्तन (ष) । न ह्राख्योयसा शोककारणेन क्षेत्रैोक्रियन्त एव - विधा मूत्तय । नडि खुद्रनिर्धातपाताभिञ्चता चलति वसुधैंति (स) । सव उत कुतूहलश्च शोकश्नरः॥हितुतामुपगतमपराधिनमिवात्मानमवगच्छुत्र त्थाय प्रस्रवणादञ्जलिना मुखप्रचालनोदकमुपनिन्य (ह) । सा तु तदनुरोधादविच्छ्त्रि वाष्यजल मशक्याम् इट्टशौमाक्वतिमपि थामीयां स्ववशा कुवन्ति ते व्यसनोपनिप त। इति शष । कयापि विपदा अनिताद दु खायि रौढिाति भाव । (व) तु विषयेष्वनासतामैौट्टश तपस्विजन कथ नाम दु ग्ल्लमाक्रमितुमहतौत्याह सव थति ! उपतापा चांस् रिकदु स्वानि कश्व । कश्चि वि शरीरं शरीरधारणमेव धन्नीं यस्य त दद्दिनमित्यथ संव था न य पतःि नापय" इति न भ प तु सव मेव देहिनमुपतापा स्य शन्तौत्यथ ।। सूतरां तपम्बिनीऽपि सासारिकदु वसन्भव दृति माव । (५) अथ तपस्वी तपीघलेन कथ नाम दु ग्व न विारयतौत्याइ बजेति । हि यस्त्रात् इन्हान सूखद ख श्रौतीषादौ f प्रह्रति श्रेौरि ष परियति बलवतौ । तपवित्वाऽपि शरौरिवन्नल्वाद्य तत्र ६डाना बलवतौ प्रह्वति दु नि वारति माव । ') दमिति । अधिकतर पूर्व स्नान् कोतुका तिरिक्षाम् अतएवातिमइदित्यथ । अती नाथ गतपुन रुज्ञातादोष ! (स) नन्वत्यै नापि शुष्कशोकेन स्त्रीगा वाष्यसनिलसन्भवात् कथ तवातिमइत्कौतुकमित्याइ नीति । देब्रे कियन्त षIश्रधौक्रियन्त धाश्चाधितु शक्यन्त इत्यथ । ह्रि तथाचि तृद' ण स्वष्य न निर्घातपातेन निघ्रतवायुयशा न अभिइता ताडिता वसुधा न चल त न कम्पते । भत्र साधना गा दृष्टान्तिी६लङ्कार । (इ) सबहि तेति । शीकस्मरणस्य हेतुसा निमित्तत्वमुपगत प्राप्तम् भसएव अपराधिनमिव । मुखपचाखनाय उटक जजम् उपनिय उपरद्यापितवान् चन्द्रापौड दृति शष । ه-يمرw.و K BB S BBB BBB BBBB BBBB BBBSBDD BBBS BBBB BBB BB না যেহেতু এশীরুপ দুদ্ধয আকৃতিকেও সেই বিপদ আসিয়া বশীভূত করিয়াছে। (ব) BB BB BB B BBB SBBBB BBB KBB BB BBB BS K BS BB DD D S S BBB JSD ttB BBBB B BB BBBS SDS DBB B BBBB BBB BB gg আব একটা পূর্ণ হইতেও অধিক গুৰুতৰ কৌতুক জন্মাইল। (স) যে হতু অল্পমাত্র শোকের কাবণ এই গুণণী মূৰ্ত্তি ক আশ্ৰয কf তে পারে না কারণ অল্পমাত্র নির্ঘাতলাযুব আঘাতে আহত হঠয়া পথিী কম্পিত হয় না । (হ) চন্দ্রাপীডেব কৌতুক বৃদ্ধি পাঈল বটে , BB BBD BB BBBB BBBBB BBBS BBBBB BB BBBBB BBBBB BBBS BBB BBBBS BBB BB BBB BB KKS BBB BBB BBBS DDD BBBBB BBBS BB BBBB BBBBB S SSBSS BB BB B DD BSBSBBD DBBBB BBBB (१) जनितम् ।