পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

بي कथाया पुण्डरोकवणं ना । &ని _ देवताञ्चनकुसुमान्ध्रुञ्चिन्चता तापसकुमारेगानुगतम श्रतिमनोइरम्, स्रानाद्यैमागतम, मुनिकुमारकमपश्च्चम (ष) । तेन च कर्णावत् सोक्ता वसन्तदश'नानन्ट्तिाया स्मितप्रभामिव वनश्रिय , मलयमारुतागमनाथ (१) लाजाञ्जलिमिव मधुमासस्य यौवनलेोलामिव कुसुम खद्मया , सुरत परिश्रम खद जल कगा जालकायस्नोमिव रतै , ध्वजचिह्न चामरपिच्छुिकामित्र मनोभवगजस्य मधुकर कामुकाभिसारिकाम्, छत्तिका तारास्तवकानुकारिणीम, अमृतविन्दुनिस्यन्दिनोम, अदृष्टपूर्वा कुसुममञ्जरी मद्राच्तम (स) । TA AMA SAM AAAAA *-*- AA SAMS SSAS SSAS SSAS SSAS SSAAAASA SAAAAAMAAAA ASAAAAS AAAAAMAMJAAASS SSAAAS मुख वदनमण्डल तस्य म् अन्यत्र तु सुसुमध वला ये तिलका द्वचविशषास्तषा भूत्या सम्प । भूषित मुख प्रथमभागो यस्य तम् ववन्तप्रथमसमय एनं तिलक्āचाणां कुसुमोत्पत्त । पूर्वौपमा । तिखक्षीऽश्वद्रुमभिर्दी पुण्ड कै तिलकालके । तिलक रुचकै क्लोस्नि । द्रुति हमचन्द्र । भूतिभखानि सम्पदि । इत्यमर । (ष) आत्मति । समान वयो यस्य तन सवयसा । मुनिकुमारकमित्यनुकन्याया कप्रत्यय । (स) तनेति । किच्च तन मुनिकुमारकैण कर्णावत सौक्कर्ता कुसुममञ्चीमद्राचमित्यन्वय । वसन्तस्य ऋतीद शनैन आनन्दिताया वनविय शितप्रमा भन्दहास्यद्म तिनिव शुधत्वसाम्यादिति भाव । भत्र जात्य त् प्र चालडार । मधुमासस्य च वस्य मलयमारुतस्य आगमनाथ आगमनाभिनन्दनार्थी यो नाजाञ्चलि अञ्चलिपूर्ण धानातमिव श्रवल्वसाम्याटिति भाव । चन्धीऽपि चाद्यौयञ्जaागमने तदभिनन्द्नाथ लाजान् ग्टक्वार्टौति । अत्रापि जात्य त्प्र चा । कुसुमलझा पुष्यश्रियी यौवनलौलामिव मदनाभिव्यञ्चकत्वानिति भाव ! भव गुणत्मघालडार । रतेमदनभार्याया सुरतपरिश्रमेण यानि खदजनानि गावनिर्गतघन्मवारी ण तंषां कणजाखकावलौमिव विन्दुसमूइश्रणौमिव तद्दत् खच्छशुधत्वादिति भाव । अत्र जात्यु,त्यचालडार । मनोभवी मदन एव गजस्तस्य ध्वजस्य पताकावाशिङ्गरूपा था चामरपिच्छिका निस्वग्रथिता चामरकपा पिच्छिका ता मव तििपझिकाद५नेन गजाविर्भावबोधवत् तन्झञ्चरौदण नेन मदनाविर्भावबीधादिति भाव । अत्र निरङ्गकेवल रूपकजात्युत्ग्रेचधीरब्राङ्गिमावन सद्भर । मधुकर एव कामुकतस्य अभिसारिकाम् अभिसार यत कान्त मित्यादिलचणा नायिकामिव तदुद्दशेन धावनादिति भाव । अत्र मधुकरं कामुकत्वारोपी मञ्चर्यामभि অনুরূপ ও সমাবয়স্ক অব একটী মুনিকুমাব দেবতা পূজা করি বাব নিমিত্ত পুষ্প চ - কবিতে কবিতে র্ত হবে পশ্চাৎ পশ্চাৎ অসিয়াছিলেন । (৭) তাহার পর দেখিলাম–পূর্ববর্ণিত সেই মুনিকুমার একটা পুষ্পমঞ্জবকে কর্ণের আভরণ কবিয়াছেন তাহ যেন বসন্তবালদর্শনে আনন্দিত বনলক্ষ্মীব ঈষৎহাস্তের প্রত মলযবায়ুব আগমনের অভিনন্দনেব নিমিত্ত, চৈত্রমাসের যে অঞ্জলিপূর্ণ খই, পুষ্পলক্ষ্মীর যেন যৌবনকালের লীলা , বমণপরিশ্রমে রতিদেবীব গাত্র হইতে নির্গত ঘৰ্ম্মজলেব যেন বিন্দুয়াtি এব মদনরূপ হতীব পূৰ্ব্ববৰ্ত্তা পতাকার চিহ্নস্বরূপ চামরেব যেন পিছী বলিঙ্গা বোধ হইতে লাগিল , আর সেই পুষ্পমঞ্জরটা ভ্রমবরূপ কামুক নায়বে ব অভিসারিকারূপ নায়িক ছিল , (१) भागमनाथ ।