পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

8८६ कादब्बरो पूर्वभागे “अरया परिभूतान्धकुसुमार्मोदी नन्चय परिमल ' डूति मनसा निश्वित्य त तपोधनयुवानर्मोचमागाछ्मदिन्त्तयम-(ह्र) 'अङ्गेो । रुपातिप्राय निध्यादर्नेोपकरण कोशस्य अच्तोगता (१) विधातु , (च) यत्रिभुवनाडू,तरुपसञ्चार भगवन्त कुसुमायुधमुत्पाद्य तदाकारातिरिज्ञारुपराशि (२) अयमपरो मुनिमायामयी मकरर्केतुरुतपादित (वा) । मन च मकलजगत्रयनानन्दकर प्राशिविरब विरचयता लच्झी लौना वामभवनानि कमलानि सृजता प्रजापतिना (३) एतदानना सारिकालवारीपे निमितमिति परम्परितरूपकमनद्धार ! क्वनिकातारा क्वतिकारव्यानि पट नचवाणि तेषां स्तवक गु छमनुकत्त गौल यस्यालाम् उज्ज्चलशृश्ववाटिति भाव । भवाथोपमालडार । अन्तविन्दून् मधुकगान् निस्यन्दते श्नवर्तौति ताम् । (छ) भस्या इति । अस्या कुसुममझय्यां प्रय परिमग्नौ गन्ध परिभूतस्तिरस्क़त अन्य षा कुसुमानामासीदी गन्धो येन स तादृशी - नृ तादृश एव प्रतएवममेव परिमनमइ प्रागभ्यजिघ्रमिति भाव । द्वैचमारणा पश्यन्तौ । (च) अइो दृति । अझैो आश्वर्यम् । विधात स्रष्ट रुपाशियस्थ सौन्दर्यातिरैकस्य निष्पादने निमर्माण विषये यान्युपकरणानि सामग्रास्तषा कोशस्य भाण्डस्य भधौणता भचयता चिरपूण तेत्यथ । (क) कथमेतज ज्ञायत इत्याह यदिति । यटयद्मात् त्रिभूवने भडूती रुपसन्भार सौन्दर्यसमृही यस्य तम् । कुसुमायुध मदनम् । तदाकारान्प्रटनाक्कतेरतिरिक्तोऽधिको रुपराशि सौन्दर्यसमूही यस्मिन् स । मुनिमायामयी मृनिच्कलमय मुनिवेषधारौत्यथ अय कुमार यपरो मकरकेतुहि तौधी मटन छात्वा उत्पादिती विधात्र ति शेष । विधातुस्तदुपकरणभागडस्य चधिष्णु च तदैकमदननिम्माणन व तत्चयान् पुनरस्य तादृशभावेन निर्माणासम्भव इति भाव । भत्र मृगिमायामय इत्यनेन प्रक्कतप्रतिषेधेनान्यखापनादपशु,तिरलडार । (ख) मन्य इति । अपि चेति चाथ । प्रथम शशिविश्व चन्द्रमश्ड़ल विरचयता विदधता तथा त्नं प्रjा कमजाया लौन्ज़या वासस्य मवनानि श्राद्यधरुपाणि कमत्ज़ानि पद्मानि सृजता प्रजापतिना विधात्रा एतस्य भाननाकारस्य सुग्वाक़ते करणकौशलस्य निग्झारणीप्रयोगिTपुरायस्य अभ्यास शिघ व छात इति मन्य इत्यथ । धन्योऽपि सुन्दर वस्तृविशॆष निर्मातु प्रथम तद्ाश्तारवरूवन्तरनिर्माणन तन्न पुण्य श्चिते । धव मन्य पदप्रयोगा فحمی س*م همه مهم কৃত্তিক নামক নক্ষত্রপুঞ্জেব অনুকৰণ বধিতেছিল বা মধুবন্দু বর্ষণ কবিতেছিল , আমি সেরূপ পুস্পমঞ্জরী পূৰ্ব্বে আর কখনও দেখি নাই । (হ) এই পুষ্পমঞ্জীব গন্ধই অন্য পু স্পব গন্ধ ক নীচে ফেলিয়া বহিত হইতেছে । । মনে মনে নিশ্চয় করিয! আমি সেই তপস্বী যুবককে দেখিতে দেখিতে চিন্ত কবিতে লাগিলাম যে (ক্ষ) কি আ চৰ্য্য । বিধাতার অসাধাবণ সৌন্দৰ্য্যনিৰ্ম্মাণে উপযোগী উপকবণেব ভাণ্ড কখনও ক্ষয়প্রাপ্ত হয় না , (ক) যেহেতু—তিনি ত্ৰিজগতের মধ্যে আশ্চৰ্য্য BBBYBBS BBBB BBBB BB BBB BBBB BBB BBBB BBBB BB 0 BB BBBBBB gg BB BBB BBBB BB BBBBBS BB BBB পরি যে বিধাতা প্ৰথমে সমগ্র জগতেব নয়নানন্দজনক চন্দ্রমণ্ডল নিৰ্মাণ কবিয়া এব। (१) उपकरणकौशनस्याचीणता ! (९) कपातिप्राधराशि । (३) ब्रह्मणा ।