পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৮৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां पुण्डरीकवणना । 8でも कार वारणकौशलाभ्यास एव छात , (ख) श्रन्यथा किमिव हि सदृशवस्तुविरचनाया (१) कारणम् (ग) । प्रलोकचेद यथा किल सकला कला कलावती बडुलपचे चीयमाणस्य सुषुब्न्ननाब्त्रा (२) रश्मिना रविरापिवतीति, (घ) ता खखख गभुस्तय समस्ता वपुरिदमाविशन्तेोति (ड) कुतोऽन्यथा रूपापहारिणि क्तं शबहुलं त्पसि वक्तमानस्येद् लावण्यम' (च) । इति चिन्तयन्त1मेव (५) मामविचारितगुणदोषविशेषो रुपैकपचपाती नवयौवनसुलभ कुसुमायुध कुसुमासव मद इव (४) मधुकरी परवशाम करीत (छ) । پیہم یحیی.حہ हाचया क्रिर्थीत्ीचालड़ार । तेत च चन्द्रात् कमलाच्च मुनिकुमारवदनस्याधिक सौन्दर्यप्रत्यायनेन ब्यतिर्रकालडारी व्यज्यत इत्यलड़ाईणालङ्कारध्वनि । (ग) ननु कथमिदनवगग्यत इत्धारु अन्यथति । सट्टश्वस्तुविरचनायास्तुख्धपदाथ निर्चाणस्य । (घ) अलौकमिति । विीच्च रवि सुषुस्वानास्वा रश्मिना खकौधकिरराविशषेण बहुलपचे क्वष्णपच चौयमाणस्य कलावतद्मन्द्रख सकला कला आपिवतीति इद पुराणवचन अजीक मिथ्यो । यथा विगुपुराणम्- सूर्यरश्मि सुषुस्वी यस्तपि तस्तन चन्द्रमा । कृष्णपचेऽमर साङ्ग पौधतं व सुधामय ॥ अत्न धलौकत्वासण्वन्धऽपि तत्सश्वन्धीत रतिशयोतिारखद्धार । (ड) जनु तहि कि नाम सत्यमिथाइ ता इति । अस्त्र चन्द्रस्य ता खलु कला समस्ता गभस्तय किरणाथ इद दृश्यमान वपुमनिकुमारगरौरम् आविश्रति विधातुरिच्छया प्रविश्रति द्वार्थव मत्यमिति भाव । अत्रापि चन्द्रकलाकिरणानां तइपुषि प्रवेशासस्बन्ध ऽपि तत्सम्वन्धीत्व रतिशयोतिारलङ्कार । (च) अथ कथमेव ज्वायत द्रुत्थाइ कुत द्रुति ! अन्यथा चन्दस्य कलान किरणानाञ्चाग्नवर्छौ । ख्पाप इारिणि क्ल शबाइख्यात् सौन्दर्यनाशिनि । लावण्य सौन्दर्य कुत खात् कुतोऽपि नेत्यथ कारणाभाव कार्यानुत् पत्त रिति माव । (क) इतीति । न विचारितो नालोचिती गुणदोषथावि शेष व षम्य येन स एतेन तक्षिन् ममासतौ दोष एवासौदिति व्यज्यते । रुपैकपचपाती केवलसौन्दर्यपचावखण्वो । कुसुमासवभद पुष्पमधुपानत्रनितमतता मधुकरी भ्रमरौनिव म परवश्राम् आयताम् । अर्वीपमालङ्कार तथा कुसुमासवमदो मधुकरी परवणा कराँति DDBB BBBBBB BB BB BBBS B BBBB BBB BBB BBBB BB BBB কৌ শিমাত্র অভ্যাস করিয়াছিলেন , (গ) ন হইলে একবকম অনেক বস্তু স্বষ্টি করিবার কারণ কি ? (ঘ) অব এই পৌরাণিক প্রবাদও মিথ্য যে "সূৰ্য্যদেব স্বকীয় সুষুম্ননামক রiিদ্বারা কৃষ্ণপক্ষে ক্ষীয়মাণ চন্দ্রের সমস্ত বল! পান করিয়! থাকেন তবে চন্দ্রের সেই সকল কলা ও কিরণসমূহ এই শবীরে প্রবেশ কলিয়া থাকে ( ইহাই সত্য ) , (চ) না হইলে ক্লেশবহুল ও সৌন্দৰ্য্যনাশক তপস্তায় থাকিয়া ইঙ্গার এইরূপ সৌন্দর্ঘ্য হইবে কেন ? (ছ) আমি এইরূপ চিন্তা করিতেছিলাম এমন সময়ে যিনি গু ও দোষের বৈষম্যের লিচব করেন না কেবল সৌন্দর্য্যেবই পক্ষপাতী এব প্রথম যৌবনকালে সুলভ, সেই কামদেব (१) विरचनायां । (२) सुषुस्वानास्वा । (३) विचिन्तयन्तौमेव । (४) कुसुमसमयमद इव