পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৯৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथाया कुसुममञ्जरीलाभद्वत्तान्त । ५०१ इत्युक्तवति तस्मिन स तपोधनयुवा किञ्चिदुपदशि तस्झिती मामवारीत्-(१) “अयि कुतूहलिनि । किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला (२) तदा ( ) ग्टद्यतामियम्” इत्युज्ञा समुपस्वत्यालमौयात श्रवणादपनीय कलरलिकुलक्वणित प्रारव्धरतिसमागम प्राथ नामिव मदीये श्रवणपुटे तामकरोत् (न) । मम तु तत्करतलस्यशलोभेन ततच्तणमपरमिव पारिजातकुसुमावत सस्थाने पुलकम् (8) आसोत् (प) । सच मतकपोलस्यश सुखेन तरलोक्कताङ्ग निजालकात् करतलादचमाला लज्जया सह गलितामपि नाज्ञासौत् (फ) । प्रथाच्च तामसम्प्राप्ता - ۔ --م۔-..م. --م۔ ۔۔۔۔۔۔۔ - - ۔۔۔----- --مس۔م۔" ہی مہیہم -۔م۔ कात् खान साकएयन भय तपोधनयुवा य यस्य चाय पुव इय कुसुममञ्चरौ य या यदुत्पद्र त्यथ । अपि च इय कुसुममन्नरौ यया येन प्रकारेण भस्य कुमारस्य श्रवणशिखर कर्णाँपरिदैशम् । प्रत्र कात् खJ नेति परुषवण तया श्रुतिदु खावहत्वात् दु श्रवत्वदोष स च साकख्धन इति पाठेन समाधेय । (न) इतौति । तस्मिन् सहचरे । स तपोधनयुवा पुरडरौक किञ्चिदुपदशि त विात येन स ताट्टश सन् । रुचित आकाङ्गित सुरभिघ्राणढप्तिकर परिमली गन्धी यस्या सा द्रय मञ्चरी । यातौथात् खर्कौयात् श्रवणात् कर्णात् अपनौय उन्ध्रुच्य ता मञ्चरौम् क १ मधुरास्फुट भलिकुलक्कणित गन्धलीभन तत्समीपागतश्वमरगण गुञ्चितँ करर्ण प्रारब्धा उपक्रान्ता रतिसमागमस्य सूरतससगैंग्य प्राथ ना यया तामिव सतौम् भकरीदपि तवान् । भत्र रतिसमागमप्राथ नारन्ध्रणेत्ीघणात् क्रियीत्य चालडार । (प) ममेति । भवत सख्याने तत्कण भपर पारिजातकुसुममिव उच्चावचमृखसाग्यादिति भाव पुलक पुलिकी रोमाञ्च । भव द्रव्येीन्न चानङ्ार तथा पुलक्षशब्ट्स्य रीमाञ्चाध पु स्वाटव च क्ौव प्रयोगाथा,तसख्राति दॉष स तु पुलक इति पाठन व समाधेय । हन्यमिति पाठऽपि सादृश्याभावादनुचिताथ तादष । (फ) स्र इति । स च स्रोऽपि युवा । तरजौक्त कम्प्रितम् चङ्ग लौनI जाखक्तः समूहो यस्य तचात् करतलात् लज्जया सइ गलितामपि पतितामपि अचमाला जपमालाम् । अत्र सहनिरलङ्कार । পশ্চাৎ যাইতে দেখিয়া আমি বলিলাম— সখে । দোষ কি ? ইশব প্রতিদান গ্রহণ কব এই কথা বলিয়া হনি ইচ্ছা না ববিলেও বলপূর্বক এই মঞ্জবাটী ইহাব কর্ণা ভরণ করিয়া দিলাম , অতএব ইনি যে এব ইনি র্যাহার পুত্র আর এই মঞ্জরাট যে বৃক্ষে জন্মিয়াছে এবং যে ভাবে ইহার কর্ণের উপরে আবেহণ কবিয়াছে তাহা আমুপুৰ্ব্বিক সমস্তই বলিশাম । (ন) তিনি এই কথা বলিলে সেই তপস্বী যুবক ঈষৎ হাস্ত কবিয়া আমাকে বলিলেনঅয়ি কৌতুকবতি । প্রশ্ন কবর এই পবিশ্রমে প্রযোজন কি ? যদি এই মঞ্চবটীর স্বাণতৃপ্তিকর সৌরভে তোমার অভিলাষ হইয়া থাকে ত ব তুমি এটা গ্রহণ কর এই কথা বলিয়া তিনি আমার নিকটে আসিয়ু, নিজেব কর্ণ ইতে মঞ্জরাটী নামাইলেন তখন ভ্রমরগণেব অস্পষ্ট ও মধুব ঝঙ্কাবে সে যেন সম্ভোগেব প্রার্থনা আরম্ভ কবিল এটা অবস্থায় তিনি সেই মঞ্জবটকে আমার কর্ণপুটে সমর্পণ করিলেন। (প) তখন কিন্তু তাহার করস্পর্শের আশায় আমর (१) झिति षवादौत् । (२) क्ाचित् खचितेति जाति । (३) क्वचित् तदैत्यपि न दृश्झते । (४) हदयम् ।