পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫০৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ मदनाकुलमहाशखतावस्था । 벨ee विसञ्ज्ध च सखीजन इारि निवारिताशेषपरिजनप्रविश्ा सक्ष'व्यापारालुत्खज्ध'काकिर्ने मगिजालयवाचनिचिप्तसुखी, तामेव दिश तत्सनाथतया प्रसाधितामिव कुसुमितामिव (१) महारत्ननिधानाधिष्ठितामिव श्रमृतरससागर-(२) पूर झाविता भिव पूर्णचन्द्रीदयालङ्कतामिव दशनसुभगार्मीचमाणा, (घ) तस्त्राष्ट्रिगन्तरादागच्झन्तमनिलमपि वनकुसुमपरिमन्नमयि शकुनिध्वनिमयि तद्वात्ती प्रष्ट - मोहमाना, (ड) तद्दल्लभतया तप क्ल शायापि स्पृहयन्ती, ततप्रीत्य व ग्टहोतमौनव्रता (च) स्वारजनित-पच्तपाता च, तत्परिग्रहान्झ निवेशस्य (३) अग्राम्यतां (ध) केवलमिति । द्वारि निवारित अशेषाणा परिजनानां प्रवेशी यया सा । मणैौनां जाख समूहो थमिन तादृशे गवाचे वातायने निचिप्त ख्यापित मुख यया सा । तत्सनाथतया "न मुनिकुमारेण सयुज्ञातया छैतुना प्रसाधितामलङ्कतानिव कुसुमित सञ्चातपुष्यमिव मद्दाति रत्नानि यअिन्। ताद्दीन निधानेन निधिना भधिष्ठिता घाश्रिता तामिव भमृतरसस्य राध टवस्य य स गरतस्य पूरेण प्रपन प्लावितामिव तथा पूण चन्द्री-येन अखङ्कताभिव दश गसुभगाम् थालीकंन रमीयाम् तामेव टिशु केवल निरीचमाणा सती नियन्दनतिष्ठमिति परैणान्वय । इत्यमन्यषामपि प्रथमान्तानामन्वयाँ बोध्य । अत्र पञ्चानामेव क्रियीत्म्न वाण मिथो निरपेक्षतया संस्ट ट । (ड) तस्त्रािित । तषात् दिगन्तरात् तेन मुनिकुमारेणाधिष्ठाद्दिग विशैषात् आगच्छ्न्तम् भनिख वायुनपि वनकुसुमपरिमलमपि तस्रनादृिगन्तरात्'ागच्छ्न्तमिति संविध्यतं शकुनिध्वनिमपि तथाविध पचिरवमपि तस्य कुमारख वार्ता अद्युमौहमाना सतौ कामार्ता हि प्रकृतिक्कपणात्रेतनाचेतनेमु इति न्यायादिति भाव । पृष्कृते द्वेि क्षेत्वादुभयमपि कमने । (च) तदिति । तस्य कुम रस्य वझभतया fप्रयतया तप क्तः श्स्य ति भाव तप तं यायापि य इन्निौ तप शरणकष्टमपि वाञ्छ्न्तौ । रय हैरी सत मिति सम्प्रटाने चतुर्थी । तस्य कुमारस्य प्रौत्य व मौनव्रते वाल्लभ्यनेव छ्रेतुना टचैौतमौनत्रतया वह्नभञ्जनस्य प्रियवम्तृनि खस्यापि प्रौते सव व सिद्धत्वादित्यभयत्रापि भाव । बव च्हेतूत्प्रे चालङ्कार । »ہمی سمہ بھجمہ --سمے (ঘ) পবে কন্থাপুবেব অট্টালিকাব উপরে আৰোহণ কৰিয়া সখীজনকে বিদায় দিয়া দ্বারে সকল পরিজনকেই প্রবে। কবিতে নিসেধ করিযী সকল কাৰ্য্য পরিত্যাগ কবিয়া একাকিনী মণিময় গবাক্ষদ্বারে মুখমণ্ড7 = স্থাপন করিয়া কেবল সেই দিকৃষ্ট নিরীক্ষণ করিতে লাগিলাম। কারণ তিনি সেই দিকেই ছিলেন বলিয়া সে দিক্‌টা যেন অলঙ্কত ছিল পুষ্পেষ্ট যেন োভিত ছিল মহামূল্য রত্বে পরিপূর্ণ কোন নিধিকর্তৃক যেন অধিষ্ঠিত ছিল অমৃতসাগরের তরঙ্গে যেন প্লাবিত ছিল এব পূর্ণচন্দ্রের উদয়ে দেন অলঙ্কত ছিল তাই দেখিতেও মনোহর ছিল। (ঙ) সেই দিক্ হইতে যে বায়ু যে বন্তপুষ্পের সৌবভ এব যে পক্ষীব রব আসিতেছিল তাহদের প্রত্যেকের নিকটেও তঁহার বৃত্তান্ত জিজ্ঞাসা করিবাব চেষ্টা করিতেছিলাম। (চ) তাহাব প্রিয় বলিয়া তপস্যা করিবার কষ্টও ইচ্ছা কবিতেছিলাম এবং মৌনব্রতে (१) कचित् कुसुमितानिव इति पाठी नाति । (२) अन्तरससारसागर । (३) सुनिवेषख ।